गुरुवार, 24 अक्तूबर 2019

तन्त्रांशस्पर्धा

कार्यालये तन्त्रांशस्पर्धा प्रचलति। द्वयोर्दिनयोः कञ्चन प्रयोजनकारितन्त्रांशं सज्जीकृत्य सर्वेभ्यो दर्शनीयम्। अहं सामान्यतो भागं न वहामि यतो दिनद्वयं न पर्याप्तम्। एनयोर्दिनयोर्जनाः प्रतिदिनं द्वादशघण्टा यावत् कार्यङ्कुर्वन्ति। ह्यः पित्रा सह विषयेऽस्मिन् समभाषे। “किमर्थं भागं न वहसि त्वम्? प्रबन्धकान् प्रभवनायोत्तमावसरः। यदि तेभ्यस्तव प्रयासाः रोचन्ते तर्हि पदोन्नतिः सम्भवेत्।” इति सोऽवदत्। स सर्वदा धनपदोन्नत्योर्विषययेव चिन्तयति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें