रविवार, 6 अक्तूबर 2019

अयोग्यकार्याय कालक्षेपः

अद्य प्रातःकाले मया क्रियमाणं संस्कृतकार्यं पितरं वर्णयन् आसम्। किमर्थमेतावन्तं समयं क्षिपसि त्वमिति सोप्राक्षीत्। यस्य कार्यस्य किमपि प्रयोजनं नास्ति, किमपि फलमपि नास्ति तत्कार्यङ्किमर्थङ्क्रियते त्वया? यावत्पूर्वं मयोत्तरं दीयेत तावत्पूर्वं तत्र तिष्ठन् पुत्रा रोदनमकार्षीत् - यत आवयोः सम्भाषणवशात् स दूरदर्शनं श्रोतुं नाशकत्। अतस्तदैव सम्भाषणं भग्नमभूत्। पितुरभिप्राये यत्कार्येण धनं न प्राप्यते तत्कार्यङ्करणायोग्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें