रविवार, 27 अक्तूबर 2019

दीपावलिः

अद्य प्रातःकाले मातापितरौ सर्वान् दीपावलिपर्वणः शुभकामना वितरतः। अहं तावप्राक्षम् - ‘दीपावलिः’ अर्थः क इति युवाभ्यां ज्ञायते वा? ताववादिष्टाम् - ‘दीपानां पङ्कतिः’ इति। साधूक्तमिति मया श्लाघितम्। परन्तु ‘दीपावलिः’ शब्दस्य का व्युत्पत्तिः? एतत्ताभ्यान्न ज्ञातम्। तौ तदाहमबूबुधम् ‘आवलि’ इति संस्कृतशब्दो यस्यार्थः ‘पङ्कति’ इति। अद्यत्वे स्थितिरेषैव - जनास्तेषां संस्कृतिरेव न जानन्ति। अविचिन्त्य सर्वं निर्वहन्ति। किमकरोमि, केन हेतुना करोमि, इति न चिन्तयन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें