गुरुवार, 31 दिसंबर 2020

कियन्मूल्यम्?

सन्दर्शनसन्नाहाय कठोरश्रम आश्यकः। तस्मान्न बिभेमि। करोमि। परन्तु तस्मै कियन्मूल्यं दीयतामिति चिन्तयामि। दिने कार्यालयस्य कार्यङ्कर्तव्यम्। तत्तूपेक्षितुन्न शक्यते यतस्तस्मादेव जीविकार्ज्यते। तर्हि प्रातःकाले साँयकाले च श्रमः कर्तव्यः। तस्मादन्येभ्यः कार्येभ्यः समयो न लभ्यते। कुटुम्बाय। मनोरञ्जनाय। नूतनोद्योगमवाप्य वेतनवृद्धिर्भवेच्चेत्किं सा वेतनवृद्धिरीदृशी हुत्यार्हा?

रविवार, 27 दिसंबर 2020

त्रयाणां दिनानां विरामः समाप्तः

त्रिदिवसीयः सप्ताहान्त आसीत्। रमणीयङ्कालम्। श्वो मया भार्यया च कार्यङ्कर्तव्यम्। पुत्रस्य विद्यालयस्य विरामो वर्तते। स जनवरीषड्दिनाङ्कादारभ्य पुनर्विद्यालयवर्गे भागं वक्ष्यति। यतो मम प्रबन्धको गतोऽतश्चिन्तयामि सप्ताहेऽस्मिन्नधिकार्यन्न भविता।

सन्दर्शनाय सन्नाह आडम्बरेण प्रचलति

नूतनोद्योगो लब्धव्य इति मया पूर्वं भणितम्। तदर्थं सन्नाह आवश्यकः। सम्प्रति मदीयेन प्रबन्धकेन विरामो गृहीतः। अतः कार्यं शून्यप्रायमस्ति। सुवर्णावसरमेतमहं प्रयुञ्जे। दिने चतुःपञ्चघण्टा यावत्तन्त्रांशाभ्यासङ्करोमि येन सन्दर्शनेषु लाभो भवेत्।

शुक्रवार, 25 दिसंबर 2020

छात्रो नागतः

मम वर्गे छात्र एको योऽन्यस्मिन्नगरे वसति। जनवरीमासादारभ्य गीतासोपानमिति पुस्तकं पाठयिष्यामि। तत्सकाशे पुस्तकमिदन्नास्ति। कस्मैचित्कार्यायाद्य तेन मामकं नगरमागन्तव्यमासीत्। मत्पुस्तकमपि स्वीकर्तव्यमासीत्। परन्तु तस्यागमनं स्थगितमभूत्। अतः स पुस्तकं जालस्थानात्क्रेष्यति।

शुष्कं मृगमासम्

साँयकाले भार्या मृगमासमपाक्षीत्। सामान्यतः सा पाकनिपुणा। परन्त्वद्य मृगमासं शुष्कञ्जातम्। तया पूर्वङ्कदापि मृगमासन्नापक्तम्। तया कृतं पाककार्यन्न निन्द्येतेति चिन्तयित्वा कथञ्चिदखादिषम्। परन्तु शाकानि स्वादिष्टान्यभूवन्।

उपायनानि

प्रातःकाले प्रातराशङ्कृत्वा सर्वैरुपायनान्युद्घाटितानि। क्रिस्तमसवृक्षस्याध उपायनानि स्थापितान्यभूवन्। पुत्रस्तस्य प्रियक्रीडकानि लब्ध्वा हर्षितः। भार्यायै तस्या उपयोगीनि वस्तून्यदाव। अहं पुस्तकङ्काफीपेयञ्चालप्सि।

गुरुवार, 24 दिसंबर 2020

श्वः क्रिस्तमसपर्व

श्वः क्रिस्तमसपर्व। पुत्रोऽत्युत्सुको यतः स जानाति स उपायनानि प्राप्ता। श्वो भार्या मृगमासं मिष्ठानि च पक्ता।

सन्दर्शनेभ्यः सन्नाहा आरब्धा

आगामिनि वर्षे नूतनोद्योगो लब्धव्यो मया यतः कार्यालयो वेतनवृद्धिं पदोन्नतिं वा न करोति। अद्यत्वे सन्दर्शनानि कठिनानि। कठोरश्रम आवश्यकः। तदर्थमहमधुनैव सन्नाहमारभे। प्रतिदिनमभ्यासङ्करिष्ये। त्रिचतुरमासेषु नूतनोद्योगं लप्सीय।

रविवार, 20 दिसंबर 2020

पिष्टकम्

अद्य मम जन्मदिवसावसरे भार्या पिष्टकमपचत्। आ दिनं पुत्रस्तत्खादनायोऽधीरः स्थितः। साँयकाले सर्वे कुटुम्बजनाः खादित्वारंस्महि।

शनिवार, 19 दिसंबर 2020

ग्राहकता क्रीता

सम्भाषणसन्देशपत्रिकाया ग्राहकता नवीकरणीयेति पूर्वं सूचितं मया। तत्र वर्तमानं द्वैविध्यमपि भणितम्। अन्तर्जालग्राहकताङ्क्रयणाय प्रायते परन्तु जालपुटेन मम वर्तमानः कोषो न स्वीकृतः। नूतनकोषा रचनीय इति सन्देशो दृष्टः। तस्मै दूरभाषसङ्ख्यागृहसङ्केतौ दीयेताम्। केवलमन्तर्जाले पठनाय तादृशी सूचना नूतनजालस्थानाय दानाय मम रुचिर्नाभवत्। अतोऽहङ्कागदपत्रिकाया ग्राहकतामेवाक्रीणि। तस्मिन्जालस्थाने मम कोषः पूर्वमेवासीत्।

शुक्रवार, 18 दिसंबर 2020

प्रस्तुतिः

ह्यः कार्यालये पञ्चदशजनानां प्रत्यक्षं प्रस्तुतिमकरवम्। कार्यमेतत्कार्यालयस्य बहुषु कार्येषु तादृशङ्कार्यमासीद्यस्य किमपि प्रयोजनन्नास्ति तथापि यतः प्रबन्धकेनोक्तमतः करणीय एव। कार्यं तु मयोत्तमरीत्या कृतम्। प्रबन्धको मां श्लाघितवान्। तथापि कार्यं व्यर्थमेवासीदिति ममाभिप्रायः। कृत्वा मम कर्तव्यं पूरितम्।

मातृपुत्रौ गमिष्यतः

अद्य मम भार्या पुत्रश्च पुत्रस्य मातामहीमातामहौ मेलनाय गमिष्यतः। सामान्यतस्तौ क्रिस्तमसपर्वण्यस्माकङ्गृहमामिष्यतः। परन्तु वर्षेऽस्मिन्करोणाविषाणुवशात्तौ नागन्तारौ। तथापि तौ पुत्रायोपायनानि दित्सतः। तस्मै तौ मम भार्यापुत्रावर्धमार्गे मेलिष्यतः। तौ तान्युपायनानि दास्यतः। गतसप्ताहे भार्याः सहकरिण्याः पतिर्मृगाखेटाय जगाम। स तस्य मित्रेण सह त्रीन्मृगानाजघ्ने। तावते मासाय तस्य शीतपेटिकायामवकाशो नासीत्। अतस्तेन मृगमासमस्मभ्यं दत्तम्। तावतो मासाद्वयङ्किञ्चिद्भार्याया मातृपित्रभ्यामद्य दद्मः।

बुधवार, 16 दिसंबर 2020

नूतनवर्ग आरब्धा

जनवरी-१० दिनाङ्कादारभ्य नूतनवर्ग आरब्धा। गतवसन्तर्तौ वयङ्गीतासोपानमपठाम। गतशरदृतौ सन्धिमपठाम। तस्माद्गीतासोपानस्य पठनं स्थगितमभवत्। अर्धान्न्यूनं पुस्तकं पठितम्। तस्यैवानुर्तनङ्कर्तास्मः।

मंगलवार, 15 दिसंबर 2020

रमणीयः समयः

वर्षस्य कालोऽयं सर्वदा रमणीयः। शैत्यमस्ति। कार्यालये बहवो जना अवकाशङ्गृह्णते। तस्मात्कार्यं न्यूनायते। पुत्रस्य विद्यालयेनावकाशो दीयते। गृहेऽन्दिकां निकषा स्थित्वा चायपानङ्करोमि। भार्या स्वादिष्टानि खाद्यानि पचति। वयं रमामहे।

पत्रिकाया ग्राहकता

सम्भाषणसन्देशपत्रिका मह्यं रोचते। प्रतिमासं तां पठामि। पत्रिका कागदेऽन्तर्जाले वा पठितुं शक्यते। उभाभ्याङ्ग्राहकतावश्यकी।  अन्तर्जालापेक्षया कागदपत्रिकां पठित्वाहमानन्दं लभे। गतवर्षे द्वादशमासेषु प्रायः सप्ताष्टमासेष्वेव पत्रिका प्राप्ता। आमासं प्रतीक्ष्य पत्रिका न लभ्यते चेत्पत्रिकाकार्यालयमी-पत्रं गमयितव्यमासीद्मया। अनन्तरं ते पत्रिकामप्रेषयिष्यन्त। पुनः पत्रिकायाः प्रतीक्षा करणीया आसीत्। यदाकदाचिदिदं भवेच्चेन्न कोऽपि हानिः। परन्तु गतवर्षे बहुवारं तादृशमभवत्। अतो वर्षेऽस्मिंश्चिन्तयामि पत्रिकाया अन्तर्जालग्राहकता क्रेतव्या। यद्यपि कागदपत्रिका ग्राहकताशुल्कं द्विगुणमस्ति तथापि तस्यां प्राप्तेऽन्तर्जालपत्रिका न दीयते। विलक्षणमेतत्। यद्यपि मम पत्रिकायायन्तर्जालकोषोऽस्ति तथाप्यन्तर्जालपत्रिकेष्यते चेन्नूतनान्तर्जालकोषा रचनीयः। एतदपि विलक्षणम्। किङ्करवाणि?

सोमवार, 14 दिसंबर 2020

एक एव प्रयतते

अहं तृतीस्तरीयांश्छात्रान्संस्कृतं पाठयामि। संस्कृतेन सम्भाषणमस्माकं लक्ष्यमेकम्। पुनः पुनरुक्त्वापि कोऽपि संस्कृतेन न वदति। परन्त्वेको नूतनश्छात्रः संस्कृतसम्भाषणाय सर्वदा प्रयतते। स भाविसंस्कृतकार्यकर्ता भूयात्।

समासवर्गः समपद्यत

गतरविवासरे समासवर्गः सम्यक्तया समपद्यत। ममापक्षेासीद्ममवर्गं वर्जयित्वान्ये छात्रा अप्यागच्छेयुः परन्तु सर्वे जना मदीयस्य वर्गस्यैवासन्। द्विघण्टे यावदव्याहततया वदनवशात्कण्ठे वेदनाजायत।

शनिवार, 12 दिसंबर 2020

'म्यू-टू'

पुत्रस्य रुचिः पोकेमोनक्रीडायां वर्तते। केभ्यश्चिद्मासेभ्यः पूर्वं तस्मै क्रीडायन्त्रङ्क्रापितमासीत्। बहुभ्यः सप्ताहेभ्यस्तेन क्रीडैका क्रीडिता। तेन क्रीडा समाप्तप्राया कृता। परन्त्वन्ते म्यू-टू इति नाम्ना रिपुरासीद्यं स जेतुन्नाशक्नोत्। केभ्यश्चिद्दिनेभ्यस्तेन क्रीडा पुनर्न क्रीडिता। अहं तमवदं तेन क्रीडा समापनीया। अद्य स क्रीडां पुनरक्रीडीत्। म्यू-टू-महाशयमजैषीत्। अतिप्रसन्नोऽस्ति सः।

शुक्रवार, 11 दिसंबर 2020

पुत्रश्चतुरङ्गपटुः

पुत्रश्चतुरङ्गपटुो भवति। गतेषु मासेषु चतुरङ्गे तस्य रुचिरधिका जाता। स प्रतिदिनं सङ्गणके चतुरङ्गपाठान्पठति। तस्मात्तस्य चतुरङ्गज्ञानमभिवर्धते। इदानीं यदा कदापि स मया सह क्रीडति, अहं जेष्याम्युत नाहन्न जाने। बहुवारं स जयति। आगामिषु दिनेष्वहञ्जेतुन्न शक्ष्यामीति स्पष्टमस्ति। बालावस्थायां तेन कौशलमेतल्लब्धमिति प्रशंसार्हम्।

मंगलवार, 8 दिसंबर 2020

शून्यात्परं शून्यम्

सन्धिवर्गाय द्वे गृहकार्ये दत्त आस्ताम्। उभयोः सन्धिविच्छेदः करणीय आसीत्। उभयोर्गृहकार्ययोरुपरि स्थूलाक्षरैः सूचना दत्तासीत्सन्धिविच्छिन्नपदयोर्मध्ये रिक्तस्थानं स्थापनीयमन्यचिह्नन्न। तथापि केनचिच्छात्रेण + इति चिह्नं स्थापितम्। इत्यस्मात्तेनोभयोर्गृहकार्योः शून्ये लब्धे। सूचनापठनं तदनुगुणङ्करणमिति कौशलं सर्वेषु नास्ति।

रविवार, 6 दिसंबर 2020

कारयानात्तैलं सुस्राव

केभ्यश्चिद्दिनेभ्यः पूर्वंङ्कारयानस्याधो भूमौ तैलमदृश्यत मया। पूर्वस्मिन्काले कदाचित्कारयानात्तैलं सुस्रावेत्यचिन्तयम्। तैलं मार्जितम्। परन्तु त्रयाणां दिनानामनन्तरं तैलं पुनरदृश्यत। मासात्पूर्वङ्कारयानस्य यन्त्रतैलपरिवर्तनङ्कारितमासीत्। कार्यकर्तृणा सम्यक्तया कार्यन्न कृतमित्यचिन्तयम्। ह्यः कारयानं समीकरणापणं पुनरनयम्। तैरुक्तं तैलकोषस्यावरणं तैः सम्यक्तया न पिहीतमासीत्। इदानीं समीकृतम्। पुनस्तैलन्न स्रूयात्।