मंगलवार, 15 दिसंबर 2020

पत्रिकाया ग्राहकता

सम्भाषणसन्देशपत्रिका मह्यं रोचते। प्रतिमासं तां पठामि। पत्रिका कागदेऽन्तर्जाले वा पठितुं शक्यते। उभाभ्याङ्ग्राहकतावश्यकी।  अन्तर्जालापेक्षया कागदपत्रिकां पठित्वाहमानन्दं लभे। गतवर्षे द्वादशमासेषु प्रायः सप्ताष्टमासेष्वेव पत्रिका प्राप्ता। आमासं प्रतीक्ष्य पत्रिका न लभ्यते चेत्पत्रिकाकार्यालयमी-पत्रं गमयितव्यमासीद्मया। अनन्तरं ते पत्रिकामप्रेषयिष्यन्त। पुनः पत्रिकायाः प्रतीक्षा करणीया आसीत्। यदाकदाचिदिदं भवेच्चेन्न कोऽपि हानिः। परन्तु गतवर्षे बहुवारं तादृशमभवत्। अतो वर्षेऽस्मिंश्चिन्तयामि पत्रिकाया अन्तर्जालग्राहकता क्रेतव्या। यद्यपि कागदपत्रिका ग्राहकताशुल्कं द्विगुणमस्ति तथापि तस्यां प्राप्तेऽन्तर्जालपत्रिका न दीयते। विलक्षणमेतत्। यद्यपि मम पत्रिकायायन्तर्जालकोषोऽस्ति तथाप्यन्तर्जालपत्रिकेष्यते चेन्नूतनान्तर्जालकोषा रचनीयः। एतदपि विलक्षणम्। किङ्करवाणि?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें