मंगलवार, 8 दिसंबर 2020

शून्यात्परं शून्यम्

सन्धिवर्गाय द्वे गृहकार्ये दत्त आस्ताम्। उभयोः सन्धिविच्छेदः करणीय आसीत्। उभयोर्गृहकार्ययोरुपरि स्थूलाक्षरैः सूचना दत्तासीत्सन्धिविच्छिन्नपदयोर्मध्ये रिक्तस्थानं स्थापनीयमन्यचिह्नन्न। तथापि केनचिच्छात्रेण + इति चिह्नं स्थापितम्। इत्यस्मात्तेनोभयोर्गृहकार्योः शून्ये लब्धे। सूचनापठनं तदनुगुणङ्करणमिति कौशलं सर्वेषु नास्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें