शुक्रवार, 11 दिसंबर 2020

पुत्रश्चतुरङ्गपटुः

पुत्रश्चतुरङ्गपटुो भवति। गतेषु मासेषु चतुरङ्गे तस्य रुचिरधिका जाता। स प्रतिदिनं सङ्गणके चतुरङ्गपाठान्पठति। तस्मात्तस्य चतुरङ्गज्ञानमभिवर्धते। इदानीं यदा कदापि स मया सह क्रीडति, अहं जेष्याम्युत नाहन्न जाने। बहुवारं स जयति। आगामिषु दिनेष्वहञ्जेतुन्न शक्ष्यामीति स्पष्टमस्ति। बालावस्थायां तेन कौशलमेतल्लब्धमिति प्रशंसार्हम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें