शनिवार, 26 नवंबर 2022

भौतिकविज्ञानम्

भौतिकविज्ञानं पिपठिषामि। तदर्थं महच्छ्रमः समयश्चावश्यकौ। उद्योगे सत्यतिदुष्करम्। पठेयञ्चेदप्यभ्यासाय विवादायान्ये छात्रा आवश्यकाः। एकाकी त्वतिकाठिन्यमनुभवेयम्। उद्योगनिवृतेः परस्तादेव कर्तुं शक्नुयामिति मन्ये। तर्हि बहूनि वर्षाणि यावत्प्रतीक्षा करणीया।

नावो नरः पतितः

प्रातःकाले वार्तासु दर्शितङ्कश्चन नरो नावो पतितः। या यात्रास्माभिः कृता तादृशी यात्रा तस्य नरस्यापि। यं समुद्रं वयं नावातराम स नरस्तस्मिन्नेव पतितः। पञ्चदशघण्टा यावत्स समुद्रे पल्वमान आसीत्। अनन्तरङ्कयाचन वणिङ्नावा स लक्षिता रक्षितश्च।

गुरुवार, 24 नवंबर 2022

चत्वारि दिनानि यावदवकाशः

अद्यावकाशोऽस्ति। श्वोऽवकाशो गृहीतो मया। अतोऽस्मिन्सप्ताहान्तो दीर्घः।

श्वशुरावागमिष्यतः

अद्य श्वशुरावागमिष्यतः। ताभ्यां सह मिलित्वा भोजनङ्करिष्यामः।

बुधवार, 23 नवंबर 2022

नाव्यगच्छाम

गतसप्ताहे प्रवासायागच्छाम। गुरुवासरे त्रिवादने नौः प्रयाणमकरोत्। शनिवासरे प्रातःकाले नववादनयिष्टस्थानमप्राप्नोत्। शनिवासरे दिने तत्रैवाभ्रमाम। साँयकाले नौः प्रत्यागमनाय यात्रामरभत्। सोमवासरे वयङ्गृहमागच्छाम। उत्तमा यात्रासीत्। नावि स्वादुभोजनमखादाम विविधाः क्रीडाश्चाकरवाम। परन्तु रविवासरे सागरे बृहत्तरङ्गा आसन्। ताभिर्नौरदोलयत्। तस्माद्भार्यापुत्रयोः वमनञ्जातम्। अन्यथा सर्वमुत्तमतया प्राचलत्।

शनिवार, 12 नवंबर 2022

ओब्लिवियन्

ओब्लिवियनिति चलच्चित्रमपश्यम्। बहुभ्यो वर्षेभ्यः पूर्वञ्चलच्चित्रालये दृष्टमासीद्मया। इदानीं दूरदर्शनेऽपश्यम्। उत्तमचलच्चित्रम्। विज्ञानकल्पनायुक्तेषु मम प्रियतमचलच्चित्रेष्विदमूर्ध्वं विराजते। 'इन्टरस्टेलर्', 'अरैवल्' अन्ये द्वे मम प्रिये विज्ञानकल्पनाचलच्चित्रे।