शनिवार, 31 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ९

अथ नवमाध्यायस्य पाठ:।

विकल्पानां प्राचुर्यं निर्णये विलम्बमानयति। अवरविकल्पान् त्यक्त्वान्ये विकल्पाः समानाः सन्ति चेत्तेषु कमप्येकं चित्त्वानिर्णयः शीघ्रं करणीयः। समानेषु विकल्पेषु समधिकसमय व्ययते चेत्समयो व्यर्थो भवति तस्य कोऽपि लाभो नास्ति।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ८

अथाष्टमाध्यायस्य पाठ:।

हस्तगतानां वस्तूनां मूल्यं वयमाधिक्येनोहामहे। तानि वस्तूनि यदान्यैर्न्यूनमूल्येन भाव्यन्ते तदास्मभ्यं न रोचते। वस्तुतो वस्तूनां स्वामित्वात् प्रयोगाच्चैव वयं चिन्तयाम एतेषां वस्तूनां मूल्यमधिकमिति। परन्त्वन्येभ्यस्तानि वस्तूनि साधारणवस्तून्येव। अतो हस्तगतानि वस्तूनि साधारणवस्तूनीव द्रष्टव्यानि यस्मात्तेषां मूल्यविषयेऽवास्तविकापेक्षा न भवेत्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ७

अथ सप्तमाध्यायस्य पाठः।

कार्यं स्थगयित्वाधुना मनोरञ्जनमिति मानवस्वरूपम्। विशेषतः समस्या नावधीयन्ते चेत्ता न व्यपयान्ति। ता गुरुतरा भवन्ति। स्वनियन्त्रेण कार्यस्थगनवव्यवहारो निवारणीयः।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ६

अथ षष्ठाध्यायस्य पाठः।

भावुकस्थितौ वयं भिन्नतया निर्णयान् कुर्मः। यद्यपि दैनन्दिनजीवने वयं नैतिकमार्गे चरामस्तथापि भावाविष्टकाले वयं नैतिकमार्गं त्यक्त्वानैतिकमार्गं गन्तुं शक्नुमः। केवलं गन्तुं शक्नुमो न, गच्छामः। अतो भावुकस्थितौ निर्णयविषये विशेषावधानं देयम्।

शुक्रवार, 30 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ५

अथ पञ्चमाध्यायस्य पाठः।

यदि विनिमये धनं नास्ति तर्हि सामाजिककल्याणाय वयं चिन्तयामः। यदि विनिमये लेशमात्रमपि धनमस्ति तर्हि वयं सामाजिककल्याणममुपेक्ष्य न्यूनव्ययस्य यावच्छक्यं तावन्तं लाभमर्जयितुं प्रयतामहे। अतः सामाजिककल्याणविषयेषु धनमत्यवधानतया प्रतिपादनीयम्।


प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ४

अथ चतुर्थाध्यायस्य पाठः।

विनिमयो द्विविधः। आर्थिकः सामाजिकश्च। यत्र सामाजिकविनिमयोऽपेक्षितस्तत्रार्थिकविनिमयः क्रियते चेदसमीचीनम्। विनिमये धनं भिन्नापेक्षामानयति। अन्यच्च यत्र धनं नापेक्षितं तत्र दीयते चेज्जना अनादरमनुभूय बहुकालं यावत्स्मरेयुः। अत एनयोर्विनिमयोर्मिश्रणं न करणीयम्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

निश्शुल्कवस्तुन आकर्षणमियदस्ति यस्मात् समीचीनतरं न्यूनशुल्कयुतं वस्तूपेक्ष्य वयं निश्शुल्कवस्त्वेव गृह्णीमः। बहुशो निश्शुल्कवस्तुन आवश्यकतैव नास्ति। कदाचिन्निश्शुल्कवस्त्वस्मभ्यं न रोचते। तथापि न्यूनशुल्कयुतवस्तु वर्जयित्वा निश्शुल्कवस्तु गृह्यते। तादृशं न करणीयम्। निश्शुल्कवस्तुनः सर्वदा चयनं सम्यङ्नास्ति। आर्थिकदृष्ट्या द्व्योर्वस्तुनो किं वस्तु लाभकरमिति दृष्ट्वा चयनं करणीयम्।

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः २

अथ द्वितीयाध्यायस्य पाठः।

यदा वयं किञ्चिद्वस्तु क्रीणीयाम तद्वस्तुनो सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य वयं तद्ववस्तुक्रयणसम्बद्धिनिर्णयान् कुर्मः। केवलं तावन्न। तदिवान्येषां वस्तूनां मूल्यं सम्यगस्ति वा नेत्यस्यापि निर्णयः प्रथमवस्तुनः सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य क्रियते। तत्सर्वप्रथमश्रुतं मूल्यं ध्रुवमूल्यमिति नाम्ना ज्ञायते। यदि ध्रुवमूल्यं समधिकस्ति तर्हि वयं न्यूनं मूल्यं दानार्थं प्रयत्नङ्कुर्मः। परन्तु तन्न्यूनं मूल्यमप्यधिकमेव भवेद्यतो न्यूनताया निर्णयं वयं ध्रुवमूल्यं श्रुत्वैव कुर्मः।

गुरुवार, 29 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १

प्रिडेक्टेब्ली-इर्रैषनल् इति पुस्तकं पठामि। पुस्तकं यान् पाठान् मामध्यापयति तानत्रोपस्थास्यामि। 

अथ प्रथमाध्यायस्य पाठः।

एकमुदाहरणं पश्य। त्वं काफीपेयमिच्छसि। काफ्यापणे विक्लपा इमे - 

एकचषकमितमूल्यम् =  ३ रुप्यकाणि

द्विचषकमितमूल्यम् = ५ रुप्यकाणि

त्रिचषकमितमूल्यम् = ६ रुप्यकाणि

त्रिषु विकल्पेषु कं क्रीणीयाः? यद्यप्येकचषकमात्रं पर्याप्तं तथापि बहवो जना द्वितीयं तृतीयं विकल्पं वा चिनुयुः। केन कारणेन? तयोर्विकल्पयोः प्रतिचषकमूल्यं प्रथमविकल्पस्यापेक्षया न्यूनमस्ति। अतो यत्र केवलं त्रयरुप्यकाणां व्ययः करणीय आसीत्तत्र पञ्च षड्वा रुप्यकाणां व्ययः क्रियते।

पाठः - कस्यचिद्वस्तुनो मूल्यं केवलमन्यवस्तूनां मूल्यं दृष्ट्वा न परिशीलनीयम्। तद्ववस्तुन आवश्यकतास्ति वा नेति चिन्तनीयम्। आवश्यकतास्ति चेदेवाधिकधनं व्ययितव्यम्।

तापमाने महत्परिवर्तनम्

चतुर्भ्यो दिनेभ्यः पूर्वं समधिकशैत्यमासीत्। जलं हिमीभवति स्म। तदपेक्षयाधुना तापमानश्चत्वारिंशद्डिगरीमिताधिकतरः। सप्ताहारम्भे द्वौ स्वेदकौ तदुपरि प्रावारकं धृत्वाटन्नासम्। । इदानीं स्वेदक एव नावश्यकः।

बुधवार, 28 दिसंबर 2022

पुत्रेण सह पर्णसङ्ग्रहणम्

अद्य पुनः गृहोद्याने पर्णानि समग्रहीषम्। सामान्यतः पुत्रस्तस्य मित्रैः सह क्रीडति। परन्त्वद्य तस्य मित्राणि विलम्बेनागमन्। अत आवां मिलित्वा पर्णानि समग्रहीष्व। ह्यः सार्धैकघण्टासु मयैकाकिना त्रयस्यूतमितानि पर्णानि सङ्ग्रहीतानि। अद्य पुत्रः साहाय्यमकार्षीत्। तथापि तावति समये तत्येव स्यूताः सङ्ग्रहीताः। स बालकः। स मादृशेन वेगेन कार्यङ्कर्तुन्न शक्नोति। आवां विभज्य कार्यमकृष्वहि। तस्मान्मम वेगस्तस्य वेगः समः कर्तव्य आसीत्। परन्तु तत्र न कोऽपि क्लेशः। आवां मिलित्वा कार्यमकृष्वहि। तस्मादावामुभावरंस्वहि।

पर्यवेक्षकः प्रत्यागतः

आ सप्तभ्यो दिनेभ्यो मम पर्यवेक्षको विरामार्थं निवृत्त आसीत्। अद्य स पुनः कार्यालयमागमत्। अद्य तेन सह मेलनमासीत्परन्तु तत्तेन स्थगितम्। इदानीं तन्मेलनं श्वो भविष्यति।

मंगलवार, 27 दिसंबर 2022

त्रयः स्यूताः

साँयकाले सार्धैकघण्टासु त्रयः पर्णपूर्णस्यूता मया सङ्ग्रहीताः। इतोऽपि त्रिंशत्सयूताः सङ्ग्रहीतुं शक्यन्ते तावन्ति पर्णानि सन्त्युद्याने।

कोटिशः पर्णानि

शरदृतौ कोटिशः पर्णानि गृहस्थयुद्याने पतितानि। तानि सम्पाद्य क्षिपाणि। यदि न क्षिपेयं तर्हि मृत्तिका जलं न लभेत। जलशुल्कं दत्त्वापि सस्यानां पोषणं न भवेत्।

समधकिशैत्यङ्गतम्

समधकिशैत्यङ्गतम्। इतः परञ्जलघनकारकं शैत्यन्न भविष्यति (आगामिषु दिनेषु)। दैवात्सर्वा नलिकाः स्वस्था इति भासते। दीर्घं निश्श्वसिमि।

सोमवार, 26 दिसंबर 2022

वर्षान्तः

वर्षान्त आगच्छति। वर्षस्यान्तिमरात्रौ स्वादुभोजनङ्खादनाय भार्या समप्रत्येव चिन्तयन्त्यस्ति।

श्वः कार्यङ्कर्तव्यम्

हा हन्त! चत्वारि दिनानि यावदवकाशमुपभुञ्ज्य श्वः कार्यलयस्य कार्यङ्कर्तव्यम्। भार्ययापि। पुत्रस्य तु विद्यालयावकाशोऽनुवर्तते।

ब्लेक्-एज्

ब्लेक्-एज् इति पुस्तकमपठम्। २०-दिस्मबरदिवसे भार्या पुस्तकं मह्यमदात्। अद्य प्रातःकाले मया पुस्तकं समाप्तम्। अत्युत्तं रोमाञ्चकञ्च पुस्तकमासीत्। विषादवियोऽयं येन धनिकेन व्याजः कृतः स कारागारन्नागच्छत्। इदानीमपि स मुक्ततया भ्रमति, यत्पूर्वङ्करोति स्म तदेव करोति। किञ्च ये सर्वकाराधिकारिणस्तस्य विरुद्धं न्यायकर्तव्यमनुष्ठितवन्तस्तयेवेदानीं तस्य संस्थायाङ्कार्यङ्कुर्वन्ति।

रविवार, 25 दिसंबर 2022

उपायनानि

क्रिस्तमसपर्वणि प्रातःकाले पुत्रः सोत्साहमजागरीत्। तस्य मातृपितामहावागमिष्यतः। परन्तु स उपायनोद्घाटनाय प्रतीक्षाङ्कर्तुन्न पारयति। अत आवां तस्मायुपायनान्युद्घाटयितुमनुमतिमदाव। आवामप्युपायनान्युद्घाटितवन्तौ।

शनिवार, 24 दिसंबर 2022

श्वशुरावगन्तारौ

श्वः क्रिस्तमसपर्वणि श्वशुरावागन्तारौ। तौ गतमासेऽप्यागच्छताम्। पुनस्तौ मिलित्वा भोजनङ्करिष्यामः।

गणानां प्राचुर्यम्

संस्कृतकार्यकर्तास्मि। तस्मै केषुचिद्व्हाट्सैपगणेष्वस्मि। परन्तु दिने दिनेऽन्यैर्नूतनगणा रच्यन्ते। ते मां तेषु नूतनगणेषु योजयन्ति। यदा शक्येत तदा गणान् त्यजामि। अन्यथा गणसङ्ख्या वरीवृध्यिष्यते।

नूतनपुस्तकम्

जन्मदिवसे 'ब्लैक्-एज्' इति पुस्तकं भार्योपहाररूपेणाददात्। व्हाल्-स्ट्रीट्-मार्गे हेज्-फण्डस् कीदृशेण मार्गेण धनमर्जयन्तीति विवृतं तस्मिन्पुस्तके। ज्ञानदायकं रोमाञ्चकञ्च पुस्तकम्। यदा पठन्नस्मि विरन्तुन्न शक्नोमि।

शुक्रवार, 23 दिसंबर 2022

नलिकाः कृडिताः

रात्रौ समधिकशैत्यमासीत्। काश्चन नलिका मया स्राविता आसन्। याः स्रावितास्ता न कृडिताः। परन्तु तिस्र नलिकाः हिमीभूताः। अद्यापरणाह्ने शैत्यङ्किचिन्न्यूनञ्जातम्। तस्मात्कृडिता नलिका अधुना स्रवन्ति। सुदैवात्कापि नलिका न भग्नेति भासते। अद्य रात्रौ कृडिभूता नलिका स्रावनीयाः।

गुरुवार, 22 दिसंबर 2022

श्वोऽवकाशो गृहीतः

मया श्वोऽवकाशो गृहीतः। अद्य कार्यङ्किञ्चिन्न्यूनमभवत्। सुवर्णावसर इति चिन्तयित्वा शुक्रवासरे कार्यन्न करिष्यामि। तेन चत्वारि दिनानि यावदवकाशो भविष्यति यतः सोमवासरे क्रिस्तमसपर्ववशादवकाशोऽस्ति।

समधिकशैत्यम्

अद्य श्वश्च समधिकशैत्यं भविष्यति। नलिकासु जलन्न हिमीभवेत्तदर्थं बहिस्था नलिका आवृताः। रात्रौ नलिकाभ्यर्जलं स्रावयिष्यते।

पुत्रो जिजागरिषति

गते वर्षान्ते पुत्रस्तस्य मातामह्या गृहयासीत्। वर्षस्यान्तिमे दिने ते मध्यरात्रेः पूर्वमशेरत। आवां नाशेवहि। अग्रिमे दिने यदा पुत्रेण ज्ञातं तदा स कुपितोऽभवत्। अस्मिन्वर्षे स आवाभ्यां सह स्थास्यति। तर्ह्यस्माभिर्निश्चयेन मध्यरात्रिपर्यन्तञ्जागरणीयम्।

बुधवार, 21 दिसंबर 2022

उद्योगः

अमुक्या संस्थया सह सम्भाषणमभूत्। अतिलघुसंस्थास्ति। तत्र रक्तपाशेन कार्यन्न प्रचलेत्। तत्तूत्तमम्। परन्तु लघुसंस्थासु कार्यमत्यधिकमस्ति। तन्मह्यन्न रोचते। सन्दर्शनङ्करणीयमुत नेति चिन्तनीयम्।

मंगलवार, 20 दिसंबर 2022

स्वल्पकार्याय महत्समयहानिः

कार्यालये स्वल्पकार्यमेकमस्ति। तन्त्रांशे शब्दैकः परिवर्तनीयः। तन्त्रांशे किमपि परिवर्तनं परीक्षां विना न क्रियताम्। द्वाभ्यां दिनाभ्यामहं मम सहकरी च तस्य परीक्षणाय प्रयतावहे। परन्तु परीक्षा सज्जा नाभवत्। स्वल्पकार्याय महत्समयहानिर्जाता। इतोऽपि समस्या न गता। इतः परङ्कियान् समय आवश्यको न जाने।

मेलनं स्थगितम्

यथा मया चिन्तितमासीत्तथैवाभूत्। ग्राहकेण सह मेलनं स्थगितम्। अद्य भार्यापुत्रौ गृहेऽस्थाताम्। अतः समयो वेगेन गतः। दिनस्य पूर्वार्धे कार्यमकरवम्। उत्तरार्धे नाकरवम्।

अवकाशरहितजन्मदिवसः

अद्य मम जन्मदिवसः। कार्यालयादवकाशङ्ग्रहीष्यामीति चिन्तितमासीद्गते सप्ताहे। परन्तु प्रबन्धकेन ग्राहकेण सह मेलनमायोजितम्। सामान्यतोऽहं तन्मेलनमस्थगयिष्ये परन्तु मेलनमिदं मम प्रकल्पायैव। अस्मिन् प्रकल्पेऽहं द्वाभ्यां वर्षाभ्याङ्कार्यङ्कुर्वन्नस्मि। असौ ग्राहकः प्रथमग्राहकोऽस्य तन्त्रांशस्य। परन्तु मेलनं स्थगयिष्यतयिति भासते यतो मेलनाय या सूचनावश्यकी सा न वर्तते।

सोमवार, 19 दिसंबर 2022

व्यस्तदिसम्बरः

आ षड्भ्यो वर्षेभ्यः साम्प्रतिकसंस्थायाङ्कार्यङ्कुर्वन्नस्मि। सामान्यतो दिसम्बरमासो व्यस्तो न भवति। परन्त्वस्मिन्वारं तथा नास्ति। प्रतिदिनङ्कार्यमस्ति। किञ्चैक एव प्रकल्पो नास्ति। त्रिषु प्रकल्पेषु मम पादौ स्तः। त्रिषु प्रकल्पेषु सर्वं मह्यङ्करणीयमिति नास्ति तथाप्नुभववशाद्दलसदस्यानां साहाय्यं मम दायित्वम्। तस्मात्कार्यमधिको भवति। अग्रिमे वर्षे नूतनोद्योगं लभै।

हास्यकथा

सम्भाषणसन्देशपत्रिकायां हास्यकथास्पर्धायाः परिणामः प्रकाशितः। केनापि प्रथमद्वितीये स्थाने न जिते। प्रेषिताः कथा अनार्हा इति प्रकाशकेनोक्तम्। मम कथालेखनकौशलं बिरुदार्हमस्तीति तु न वदामि। परन्तु तथापि यस्यां स्पर्धायाङ्केनापि प्रथमद्वितीेये स्थाने न लब्धे तादृश्यां स्पर्धायां भागस्तु वोढव्यः। भाविनि काले विषयेऽस्मिन्नवधानवान्भविष्यामि।

रविवार, 18 दिसंबर 2022

स्टोर्क्स्

स्टोर्क्स् इति चलच्चित्रमद्राक्ष्व। यदा ह्यो भार्या गतासीत्तदा पुत्रायानुप्राणितचलच्चित्रमिदं मया चालितम्। शिशवः कथञ्जायन्तयिति प्रश्नो यदा बालैः पृच्छ्यते तर्हि पक्षिभिः शिशव आनीयन्तयिति मातृपितरो मिथ्यां वदन्ति। तदाधारीकृत्य चलच्चित्रमिदं रचितम्। शिशूनाधारीकृत्य चलच्चित्रमस्तीति व्यपदेशेन पुत्रेण चलच्चित्रन्न दृष्टम्। अद्याहं भार्या चाद्राक्ष्व। मनोरञ्जकञ्चलच्चित्रम्।

रोमाञ्चकरिणी पादकन्दुकक्रीडा

अद्य पादकन्दुकक्रीडाया विश्वचषकस्यान्तिमस्पर्धाभूत्। अर्जन्टीना-फ्राँस्-देशयोस्सपर्धा। रोमाञ्चकरिणी स्पर्धा। तस्याः क्रीडायाः कारणात्संस्कृतवर्गः स्थगितो मया। सम्यक्कृतं मया यतः क्रीडावर्गावेकस्यां होरायामेवास्ताम्।

दि-एलिफेन्ट्-व्हिस्परर्स्

दि-एलिफेन्ट्-व्हिस्परर्स् इति वृतान्तमपश्यम्। भारते तमिलनाडुराज्ये वनवासिभ्यां दम्पतिभ्यां द्वौ गजौ प्रेम्णा कथं पालिताविति दर्शितम्। गजा बुद्धिमन्तो भावात्मकाश्च सन्ति। तौ गजौ भाग्यवन्तौ। अन्ये गजा न ताविव भाग्यवन्तः। अन्येषाङ्गजानां दुस्स्थितिं दृष्ट्वा खिद्ये।

शनिवार, 17 दिसंबर 2022

पुत्राय किमपि न रोचते

सम्प्रति पुत्रो नववर्षीयः। तस्य स्वेच्छा वर्धन्ते। तस्मै कानिचन चलच्चित्राणि रोचन्ते। स तान्येव पश्यति। यदाहं तङ्किमप्यन्यद्द्रष्टुं प्रेरयामि स न पश्यति। तस्य रुचिकरविषयेष्वपि यदि चलच्चित्रमस्ति तथापि न पश्यति। युवानः स्वेच्छया सर्वङ्कुर्वन्तीति तु सर्वज्ञातं परन्तु नववर्षीयो बालकोऽपि तादृशं व्यवहरेदिति नापेक्षितं मया।

शुल्कन्न गृहीतम्

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठामि। प्रतिवर्षं दिसम्बरमासे तस्याः पत्रिकाया ग्राहकतां नवीकरोमि। अस्मिन्वारमपि तदेव कृतम्। परन्तु प्रकाशकेनैतावत्पर्यन्तं शुल्कन्न गृहीतम्। विस्मृतमुत न, न जाने। इतोऽपि वर्षे कानिचन दिनान्यवशिष्यन्ते। अपि नामागामिषु दिनेषु शुल्कङ्ग्रहीष्यते।

भार्या मेलनमङ्गमिष्यति

प्रतिवेशिमहिलानाङ्क्रिस्तमसमेलनमस्ति। तत्कृते साँयकाले भार्या गमिष्यति। सा मिष्टान्नान्यपाक्षीत्। तानि नेष्यति। साँयकालेऽहं पुत्रश्च स्वाभ्यां स्याव।

न्यूरोमेन्सर्

न्यूरोमेन्सर् इति प्रख्यातपुस्तकं पठामि। कठिनं पठनम्। लेखभाषा कठिनास्ति। बहूनां पदानामर्था लोकसिद्धार्थानामपेक्षया भिन्नाः। अतः कथायाङ्किं प्रचलतीत्यवगमने काठिन्यमनुभवामि। पठनमनुवर्तेय वा न, न जाने।

शुक्रवार, 16 दिसंबर 2022

भार्यायायुपहारः

क्रिस्तमसपर्वागच्छति। संस्कृत्यनुसारमुपहारविनिमयः क्रियते। उपहारक्रयणं मह्यन्न रोचते यतो दैवात्यत्किमप्यावश्यकं तत्सर्वमस्ति। तथापि पुत्राय रोचते। इत्यतोऽद्य प्रातःकाले गत्वा भार्यायायुपहारमक्रैष्व। भार्याप्यावाभ्यामुपहारानक्रीणात्। इदानीमुपहाराः क्रिस्तमसवृक्षस्योऽधः स्थापयिष्यन्ते। क्रिस्तमसदिवसयुुपहारोद्घाटनङ्करिष्यते।

अवकाशः

अद्य कार्यालयादवकाशङ्गृह्णामि। सामान्यतो दिसम्बरमासः कार्यालये व्यस्तो नास्ति। परन्तु प्रतिवर्षङ्करणीयकार्यराशिर्वर्धते। अस्मिन्वारं दिसम्बरमासोऽतिव्यस्तः। प्रतिदिनं मेलनानि सन्ति। आ वर्षङ्क्रियमाणाः प्रकल्पा अन्तिमचरणे सन्ति। ते प्रकल्पाः समापनीयाः। तेषां सर्वेषां सम्बद्धानि वार्षिकलक्ष्यानि सन्ति। तानि लक्ष्यानि वर्षान्तात्पूर्वं साधनीयानि। अतोऽवकाशाय बहवोऽवसरा न वर्तन्ते। अद्य केवलमेकं मेलनमस्ति। सुवर्णावसरोऽस्तीति चिन्तयित्वा मयावकाशो गृहीतः। पुत्रस्यापि विद्यालयावकाशस्य प्रथमदिवसोऽद्य।

गुरुवार, 15 दिसंबर 2022

विद्यालयस्यान्तिमदिनम्

अद्य पुत्रस्य विद्यालयस्यान्तिमदिनमस्ति। स हृष्यति। अद्यः परं सा जनवरीमासे विद्यालयङ्गमिष्यति। अहङ्गृहात्कार्यङ्करोमि। कदाचिन्नैरस्यमनुभवामि। स गृहे तिष्ठेच्चेन्नैरस्यङ्किञ्चिन्न्यूनं भवेत्।

पृष्ठकाष्ठवृतिः

गृहस्थे पृष्ठोद्याने पृष्ठकाष्ठवृतिर्जीर्णासीत्। ह्यस्तस्याः परिष्कारः कारितः। सा वृतिर्मम प्रतिवेशिनस्य च गृहयोर्मध्ये स्थिता। अतस्तस्याः परिष्काराय धनव्ययोरावयोर्विभक्तः। गतेषु वर्षेषु काष्ठवृतौ बहुधनं व्ययतिम्। इदानीं सम्पूर्णकाष्ठवृतिर्नवीकारिता परिष्कारिता वा। इतः परं बहुभ्यो वर्षेभ्यस्तस्यां धनं न व्ययतिव्यमिति ममापेक्षा।

बुधवार, 14 दिसंबर 2022

दिनदर्शिका प्रेषिता

मातृपितृभ्यां २०२३ दिनदर्शिका प्रेषिता। तस्यां दिनदर्शिकायामस्माकङ्कुटुम्बस्य चित्राणि वर्तन्ते। मातृपितरौ तत्प्राप्य मोदेते।

काफ्यापणमगच्छम्

साँयकाले भार्यापुत्रौ प्रतिदिनं बहिर्गच्छतः। तौ प्रतिवेशिभिः सह भ्रमतः। सम्पूर्णदिनमेकाकी कार्यङ्कृत्वा साँयकाले पुनर्निश्शब्दङ्गृहं मह्यन्न रोचते। अतः काफ्यापणङ्गत्वा पुस्तकमपठम्। तत्र केनापि सह न समभाषे परन्तु तथापि तत्रान्यजनान् दृष्ट्वा नैरस्यन्नान्वभवम्।

मंगलवार, 13 दिसंबर 2022

न्यूना लेखसङ्ख्या

अस्मिन्वर्षेऽन्येषां वर्षाणामपेक्षया न्यूना लेखा लिखिता मया (अस्याञ्जालभित्तौ)। तद्विषये चिन्तयन्नासम् - केन कारणेनेति। वर्षारम्भिकेषु त्रिषु मासेष्वहमुद्योगसन्दर्शनायाध्ययनङ्कुर्वन्नासम्। तेन कारणेन तेषु मासेषु न्यूना लेखा लिखिता मया। तस्मादेवाहत्यासम्मिन्वर्षे लेखसङ्ख्या न्यूना जाता।

सोमवार, 12 दिसंबर 2022

अभिमुखमेलनम्

ह्योऽभिमुखमेलनमभवत्। प्रायः सप्ततिजना आगच्छन्। गीतानि भाषणानि नाटकानि च दर्शितानि कार्यकर्तृभिश्छात्रैश्च। मया भाषणं दत्तम्। संस्कृतेन सम्पूर्णभाषणं वदामीति चिन्तितमासीत्परन्तु छात्राणाङ्कुटुम्बसदस्या अप्यासन्। तेभ्यो मुख्यतया आङ्ग्लभाषया भाषणं मया दत्तम्। तस्मिन्नेव काले भार्यापुत्रौ क्रिस्टमसोत्सवेऽगच्छताम्। साँयकाले वयङ्गृहमागच्छाम। रविवासरः सम्यक्तया यापितः।

शनिवार, 10 दिसंबर 2022

एकेन दूरवाणीसम्भाषणेन

एकेन दूरवाणीसम्भाषणेन बहु साधयितुं शक्यते। सितम्बरमासे दन्तपरीक्षायायहमगच्छम्। सामान्यतो दन्तपरीक्षायाः सम्पूर्णशुल्कमभिरक्षायोजनया दीयते। परीक्षाशुल्कं सप्तसप्तत्यधिकशतं रुप्यकाण्यासीत्। तेषु योजनया केवलं त्रयश्चत्वारिंशद्रुप्यकाणि दत्तानि। चतुस्त्रिंशदधिकशतं रुप्यकाणि मया देयानि। योजना पञ्चवर्षेषु क्ष-किरणपरीक्षाशुल्कं केवलमेकवारं ददाति। पूर्वा क्ष-किरणपरीक्षा त्रिभ्यो वर्षेभ्यः पूर्वङ्कारिता मया। अतो योजनया शुल्कन्न दत्तम्। मया दातव्यमिति ज्ञातेऽप्यहं दन्तालयं दूरवाण्याहूयावदं देयं शुल्कं स्थगयत्विति। योजना किं दद्यात्किन्न दद्यातेति भवद्भिर्न सम्यक्तया परिशीलितम्। अतोऽत्र मम दोषो नास्ति। दन्तालयेन शुल्कं निरसीकृतम्। केवलमेकेन दूरवाणीसम्भाषणेन मया चतुस्त्रिंशदधिकशतं रुप्यकाणि रक्षितानि।

भाषणम् - २

सर्वेभ्यो नमः। भवत्सु बहवो जनाः मां जानन्ति। ये न जानन्ति तेषां कृते मम परिचयं ददामि। मम नाम पुनीतः। अहं संस्कृतभारत्याः आस्टिन्केन्द्रे प्रौढान् संस्कृतं पाठयामि। अस्मिन्वर्षे अहं गीतासोपानस्य द्वितीयभागं पाठयन्नस्मि।

बहवो छात्राः मां पृच्छन्ति पुनीतमहोदय भवान् संस्कृतं कथम् अधीतवान्? भवन्तं कः पाठितवान्? भवान् संस्कृतसम्भाषणाभ्यासं कथं प्राप्तवान्? अतः अहं तस्मिन् विषये किञ्चिद् वक्तुमिच्छामि। मम लक्ष्यमस्ति मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि प्रेरणां प्राप्नुयुः संस्कृताध्ययनं कुर्युः, दैनन्दिनजीवने संस्कृतसम्भाषणं कुर्युः इति।

बाल्यकाले अहं भारते विद्यालये संस्कृतं पठितवान्। वयं तु जानीमः एव भारते विद्यालयेषु संस्कृतं सम्यक्तया न पाठ्यते। छात्राः अध्यापकाः उभावपि केवलम् अङ्कप्राप्तये संस्कृतं चिन्वन्ति। तत्र संस्कृतज्ञानं न मुख्यं लक्ष्यम्। तस्मिन्काले अपि संसृकतं मह्यं रोचते स्म। परन्तु कदापि सम्य्कतया न पठितवान्, सम्भाषणं तु कदापि न कृतवान्। बहुभ्यः वर्षेभ्यः परस्तात् २०१२ वर्षे अहम् निर्णयं कृतवान् संस्कृतं सम्यक्तया पठिष्यामि। तदा अहम् अमेरिकायाम् आसम्। संस्कृतं कथं पठनीयम् इति अन्तर्जाले अन्वेषणं कृतवान्। अन्तर्जाले श्रीचित्रपुरमठस्य जालस्थानं प्राप्तम्। तस्मिन् जालपुटे अत्युत्तमा पाठाः पी-डी-एफ् रूपेण आसन्। तस्मिन् काले अहं बसयानेन कार्यालयं गच्छामि स्म। तर्हि तेषां पाठानां मुद्रणं कृत्वा अहं प्रतिदिनं मम स्यूते नयामि स्म, बसयाने पठामि स्म। प्रतिदिनं घण्टाप्रायः समयः बसयाने पाठान् पठामि स्म। तस्मात् मम व्याकरणज्ञानं वर्धितम्।

अपि च अन्तर्जालात् samskritabharatiusa.org इति जालस्थानं प्राप्तम्। तत्र पुस्तकभण्डारः अस्ति। तस्मात् अहं बहूनि पुस्तकानि क्रीतवान् - व्याकरणपुस्तकानि कथापुस्तकानि च। प्रतिदिनं तेषु पुस्केषु किमपि पुस्तकं स्वीकृत्य पठामि स्म। अनन्तरं मया सम्भाषणसन्देशपत्रिकायाः विषये ज्ञातम्। तस्याः ग्राहकता अपि मया क्रीता। प्रतिमासं तां पत्रिकां पठामि स्म।

२०१७ वर्षे मम परिचयः संस्कृतभारत्याः आस्टिन्केन्द्रेण सह जातः। शनैः शनैः मया पाठनम् आरब्धम्। तस्मात् मम सम्भाषणकौशलम् अपि अवर्धत। इदानीमहं पञ्चभ्यः वर्षेभ्यः संस्कृतं पाठयन्न्स्मि।

इयन्तं श्रमम् अहं किमर्थं कृतवान्? सरलः उत्तरः। संस्कृतं मह्यं रोचते। तस्याः भाषायाः माधुर्यं मम कर्णाभ्यां रोचते। यदाहं संस्कृतं वदामि, अहं प्राचीने भारते निवसामि इति भासते।यदा संस्कृतं वदामि न केवलं भारतीयसंस्कृतिम् अनुभवामि परन्तु तस्याः प्रचारः अपि भवति। संस्कृतं वदामि चेत् मम संस्कृतेः भाषायाः च विषये गर्वम् अनुभवामि। अतः अहं संस्कृतं पठामि, लिखामि, वदामि, पाठयामि च।

इदानीं भवन्तः प्रायः चिन्तयेयुः - एतत्सर्वं सम्यग् अस्ति पुनीमहोदय, परन्तु मया किं करणीयम् इति वदतु। वदामि।

यदि संस्कृताय भवतां श्रद्धा अस्ति, तर्हि केवलं संस्कृतं विषये मा वक्तव्यम् - संस्कृतेन वक्तव्यम्। संस्कृतं देवानां भाषास्ति, आर्टिफिश्यल् इन्टेलिजेन्स् कृते उत्तमा भाषा अस्ति - बहवो जना एतत्सर्वं वदन्ति। तत् सर्वं भवतु परन्तु तस्य न कोऽपि लाभः। यदि वयं संस्कृतभाषायाः कृते आदरं दर्शयितुम् इच्छामः तर्हि भाषायाः प्रयोगः करणीयः, ने केवलं तस्याः गुणगानम्। तर्हि संस्कृतभाषायाः प्राचाराय, तस्याः आनन्दं अनुभवनाय, संस्कतकौशलं वर्धनाय, भवद्भिः एतत् करणीयम् -

१. श्रवणं पठनं लेखनं सम्भाषणम्

२. यावच्छक्यं संस्कृतेन वक्तव्यम्। यदि भवतां कुटुम्बे अन्येषां जनानाम् अपि संस्कृते रुचिः अस्ति तर्हि वरम्। कुटुम्बसदस्यैः सह सम्भाषणं कुर्वन्तु। मम कुटुम्बे अन्ये जनाः संस्कृतं न वदन्ति, तर्हि अहं किं कृतवान्? संस्कृतभारत्याः अन्यैः कार्यकर्तृभिः सह सम्भाषणं कृतवान्।

बोस्टन् नगरे एका महिला आसीत् यया सह सम्भाषणाय कोऽपि नासीत्। सा मया सह चतुर्मासेभ्यः दूरवाण्या सम्भाषणं कृतवती। स्पष्टम् आसीत् चतुर्मासेभ्यः परं तस्य सम्भाषणकौशलं सुवर्धितम् आसीत्। तर्हि भवन्तः अपि केनापि सह सम्भाषणं कुर्वन्तु। यदि कोऽपि न प्राप्यते तर्हि माम् आह्वयतु।

३. प्रतदिनिं न्यूनातिन्यूनं त्रीणि वाक्यानि संस्कृतेन लिखन्तु। यत्किमपि भवत्सु जीवने प्रचलति तस्मिन् विषये त्रीणि वाक्यानि प्रतिदिनं लिखन्तु। तस्मात् किं भवेत्? भवतां शब्दज्ञानं, व्याकरणज्ञानं आत्मविश्वासः च वर्धताम्।

४. सम्भाषणसन्देशपत्रिकायाः ग्राहकतां स्वीकृत्य प्रतिमासं तां पत्रिकां पठन्तु। पत्रिकायां बहुषु विषयेषु लेखाः सन्ति। तस्मात् शब्दज्ञानं व्याकरणज्ञानं च वर्धते। अहं स्मरामि पञ्चभ्यः वर्षेभ्यः पूर्वं एकां सञ्चिकां पठनाय मह्यं सम्पूर्णमासम् आवश्यकम् आसीत्। इदानीम् अहं सम्पूर्णसञ्चिकां एकस्मिन् सप्ताहान्ते पठितुं शक्नोमि। अतः अद्यैव samskritabharatiusa.org गत्वा पत्रिकायाः ग्राहकतां क्रीणन्तु। केवलं चत्वारिंषद् डौलराणि दत्त्वा आवर्षं मुद्रितपत्रिका भारतात् आगच्छति।

मया एतत् सर्वं किमर्थम् उक्तम्? स्वस्य संस्कृतकौशलं ज्ञानं दर्शनाय न, अपि तु मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि किञ्चित् प्रेरणां प्राप्नुुयुः, भवतां संस्कृतज्ञानं कौशलञ्च वर्धेत इति मम आशा।

जयतु संस्कृतं। धन्यवादः।


भाषणमुख्यांशाः

श्वः मया भाषणीयम्। तस्य भाषणस्य मुख्येऽंशा इमे - 

१. परिचयः

२. बाल्यकाले विद्यालये

३. २०१२ श्रीचित्रपुरमठः

४. पुस्तकानि क्रीत्वा पठितवान्, पत्रिकां पठितवान्

५. २०१७ संस्कृतभारत्या सह परिचयः

६. श्रमः किमर्थम्? 

७. संस्कृतश्रद्धा अस्ति चेत् - आदरं दर्शनाय संस्कृतविषये मा वदतु, संस्कृतेन वक्तव्यम्

८. किं करणीयम् - श्रवणम् पठनम् लेखनम् सम्भाषणम्

९. संस्कृतेन सम्भाषणं कुर्वन्तु

१०. त्रीणि वाक्यानि लिखन्तु

११. सम्भाषणसन्देशपत्रिकां पठन्तु

१३. कार्यकर्ता / शिक्षकः वा भवतु

१४. जयतु संस्कतम्

गुरुवार, 8 दिसंबर 2022

दी-आल्केमिस्ट्

दी-आल्केमिस्ट् इति पुस्तकमपठम्। सुप्रसिद्धं पुस्तकमिदम्। मयि पठति कथा रुचिकरी नाभसत। तथापि प्रसिद्धा कथास्तीत्यतोऽपठम्। अन्ते कथा सम्यग्भवेदित्यचिन्तयम्। परन्तु तादृशन्नाभवत्। अन्ते तु कथा पूर्वस्मादपि विचित्रा जाता। किमर्थमिदं पुस्तकं सुप्रसिद्धमस्तीति न जाने। आ दशवर्षेभ्य इदं पुस्तकं मम गृहस्थे पुस्तकालये निधानिकायामतिष्ठत्। केभ्यश्चिद्वर्षेभ्यः पूर्वमपि पठनप्रयत्नमकरवम्। तदा किञ्चित्पठित्वात्यजत्। इदानीं पूर्णतया पठितम्। पूर्वस्मिन्वारं किमर्थं न पूर्णतया पठितमिति ज्ञातम्। कथा मह्यं न रोचते।

रविवार, 4 दिसंबर 2022

दूरदर्शनं विश्रामाय

सामान्तयोऽहमधिकतया दूरदर्शनन्न पश्यामि। सङ्गणके किमपि पठामि। परन्तु तस्माच्छ्रान्तिर्जायते। अतो गतयोः सप्ताहयोरहं सङ्गणकं विहाय दूरदर्शनमधिकतया वीक्षे। तस्मादहमधिकं विश्राममनुभवामि। दूरदर्शनं वीक्षणे सर्वदा पठनीयन्नास्ति। सङ्गणके तु सर्वदाहङ्किमपि पठन्नस्मि। अतो दूरदर्शनवीक्षणाच्चक्षुषोः श्रान्तिः किञ्चिन्न्यूनतरा भवति।

शनिवार, 3 दिसंबर 2022

वैज्ञानिककल्पनाचलच्चित्राणि

इमानि वैज्ञानिककल्पनाचलच्चित्राणि मम प्रियाणि - 

१. इन्टर्स्टेलर्

२. ओब्लिवियन्

३. एक्स्-मेकेना

४. टर्मिनेटर् १,२

शुक्रवार, 2 दिसंबर 2022

दलमेलनम्

कार्यालये मदीये दले दश जनाः सन्ति। अद्य सर्वे जना अमेलिष्म। साँयकाले मिलित्वा भोजनमखादिष्मारंस्महि च।

गुरुवार, 1 दिसंबर 2022

पत्रिकाया ग्राहकता

आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां पठन्नस्मि। पूर्वं पत्रिका मह्यं रोचते स्म। गते वर्षे पत्रिकालेखेषु परिवर्तनञ्जातम्। प्रतिमासं पत्रिकायां त्रयो लेखा मन्दिरसम्बद्धाः सन्ति। केचन लेखा गाव अधीकृत्य वर्तन्ते। काश्चनकथा देशस्वतन्त्रसङ्ग्रामविषये सन्ति। एते विषया मह्यं न रोचन्ते। तथापि संस्कृतपठनं मह्यं रोचते। किञ्च पत्रिकापठनेन शब्दज्ञानं वर्धते। अतः पत्रिकाग्राहकता नवीकृता मया। इतोऽप्येकवर्षं यावत्पत्रिकां पठामि। यदि नैरस्यं भवेत्तर्ह्यग्रिमे वर्षे ग्राहकतां पुनर्न नवीकरिष्यामि।