गुरुवार, 8 दिसंबर 2022

दी-आल्केमिस्ट्

दी-आल्केमिस्ट् इति पुस्तकमपठम्। सुप्रसिद्धं पुस्तकमिदम्। मयि पठति कथा रुचिकरी नाभसत। तथापि प्रसिद्धा कथास्तीत्यतोऽपठम्। अन्ते कथा सम्यग्भवेदित्यचिन्तयम्। परन्तु तादृशन्नाभवत्। अन्ते तु कथा पूर्वस्मादपि विचित्रा जाता। किमर्थमिदं पुस्तकं सुप्रसिद्धमस्तीति न जाने। आ दशवर्षेभ्य इदं पुस्तकं मम गृहस्थे पुस्तकालये निधानिकायामतिष्ठत्। केभ्यश्चिद्वर्षेभ्यः पूर्वमपि पठनप्रयत्नमकरवम्। तदा किञ्चित्पठित्वात्यजत्। इदानीं पूर्णतया पठितम्। पूर्वस्मिन्वारं किमर्थं न पूर्णतया पठितमिति ज्ञातम्। कथा मह्यं न रोचते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें