शनिवार, 10 दिसंबर 2022

भाषणम् - २

सर्वेभ्यो नमः। भवत्सु बहवो जनाः मां जानन्ति। ये न जानन्ति तेषां कृते मम परिचयं ददामि। मम नाम पुनीतः। अहं संस्कृतभारत्याः आस्टिन्केन्द्रे प्रौढान् संस्कृतं पाठयामि। अस्मिन्वर्षे अहं गीतासोपानस्य द्वितीयभागं पाठयन्नस्मि।

बहवो छात्राः मां पृच्छन्ति पुनीतमहोदय भवान् संस्कृतं कथम् अधीतवान्? भवन्तं कः पाठितवान्? भवान् संस्कृतसम्भाषणाभ्यासं कथं प्राप्तवान्? अतः अहं तस्मिन् विषये किञ्चिद् वक्तुमिच्छामि। मम लक्ष्यमस्ति मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि प्रेरणां प्राप्नुयुः संस्कृताध्ययनं कुर्युः, दैनन्दिनजीवने संस्कृतसम्भाषणं कुर्युः इति।

बाल्यकाले अहं भारते विद्यालये संस्कृतं पठितवान्। वयं तु जानीमः एव भारते विद्यालयेषु संस्कृतं सम्यक्तया न पाठ्यते। छात्राः अध्यापकाः उभावपि केवलम् अङ्कप्राप्तये संस्कृतं चिन्वन्ति। तत्र संस्कृतज्ञानं न मुख्यं लक्ष्यम्। तस्मिन्काले अपि संसृकतं मह्यं रोचते स्म। परन्तु कदापि सम्य्कतया न पठितवान्, सम्भाषणं तु कदापि न कृतवान्। बहुभ्यः वर्षेभ्यः परस्तात् २०१२ वर्षे अहम् निर्णयं कृतवान् संस्कृतं सम्यक्तया पठिष्यामि। तदा अहम् अमेरिकायाम् आसम्। संस्कृतं कथं पठनीयम् इति अन्तर्जाले अन्वेषणं कृतवान्। अन्तर्जाले श्रीचित्रपुरमठस्य जालस्थानं प्राप्तम्। तस्मिन् जालपुटे अत्युत्तमा पाठाः पी-डी-एफ् रूपेण आसन्। तस्मिन् काले अहं बसयानेन कार्यालयं गच्छामि स्म। तर्हि तेषां पाठानां मुद्रणं कृत्वा अहं प्रतिदिनं मम स्यूते नयामि स्म, बसयाने पठामि स्म। प्रतिदिनं घण्टाप्रायः समयः बसयाने पाठान् पठामि स्म। तस्मात् मम व्याकरणज्ञानं वर्धितम्।

अपि च अन्तर्जालात् samskritabharatiusa.org इति जालस्थानं प्राप्तम्। तत्र पुस्तकभण्डारः अस्ति। तस्मात् अहं बहूनि पुस्तकानि क्रीतवान् - व्याकरणपुस्तकानि कथापुस्तकानि च। प्रतिदिनं तेषु पुस्केषु किमपि पुस्तकं स्वीकृत्य पठामि स्म। अनन्तरं मया सम्भाषणसन्देशपत्रिकायाः विषये ज्ञातम्। तस्याः ग्राहकता अपि मया क्रीता। प्रतिमासं तां पत्रिकां पठामि स्म।

२०१७ वर्षे मम परिचयः संस्कृतभारत्याः आस्टिन्केन्द्रेण सह जातः। शनैः शनैः मया पाठनम् आरब्धम्। तस्मात् मम सम्भाषणकौशलम् अपि अवर्धत। इदानीमहं पञ्चभ्यः वर्षेभ्यः संस्कृतं पाठयन्न्स्मि।

इयन्तं श्रमम् अहं किमर्थं कृतवान्? सरलः उत्तरः। संस्कृतं मह्यं रोचते। तस्याः भाषायाः माधुर्यं मम कर्णाभ्यां रोचते। यदाहं संस्कृतं वदामि, अहं प्राचीने भारते निवसामि इति भासते।यदा संस्कृतं वदामि न केवलं भारतीयसंस्कृतिम् अनुभवामि परन्तु तस्याः प्रचारः अपि भवति। संस्कृतं वदामि चेत् मम संस्कृतेः भाषायाः च विषये गर्वम् अनुभवामि। अतः अहं संस्कृतं पठामि, लिखामि, वदामि, पाठयामि च।

इदानीं भवन्तः प्रायः चिन्तयेयुः - एतत्सर्वं सम्यग् अस्ति पुनीमहोदय, परन्तु मया किं करणीयम् इति वदतु। वदामि।

यदि संस्कृताय भवतां श्रद्धा अस्ति, तर्हि केवलं संस्कृतं विषये मा वक्तव्यम् - संस्कृतेन वक्तव्यम्। संस्कृतं देवानां भाषास्ति, आर्टिफिश्यल् इन्टेलिजेन्स् कृते उत्तमा भाषा अस्ति - बहवो जना एतत्सर्वं वदन्ति। तत् सर्वं भवतु परन्तु तस्य न कोऽपि लाभः। यदि वयं संस्कृतभाषायाः कृते आदरं दर्शयितुम् इच्छामः तर्हि भाषायाः प्रयोगः करणीयः, ने केवलं तस्याः गुणगानम्। तर्हि संस्कृतभाषायाः प्राचाराय, तस्याः आनन्दं अनुभवनाय, संस्कतकौशलं वर्धनाय, भवद्भिः एतत् करणीयम् -

१. श्रवणं पठनं लेखनं सम्भाषणम्

२. यावच्छक्यं संस्कृतेन वक्तव्यम्। यदि भवतां कुटुम्बे अन्येषां जनानाम् अपि संस्कृते रुचिः अस्ति तर्हि वरम्। कुटुम्बसदस्यैः सह सम्भाषणं कुर्वन्तु। मम कुटुम्बे अन्ये जनाः संस्कृतं न वदन्ति, तर्हि अहं किं कृतवान्? संस्कृतभारत्याः अन्यैः कार्यकर्तृभिः सह सम्भाषणं कृतवान्।

बोस्टन् नगरे एका महिला आसीत् यया सह सम्भाषणाय कोऽपि नासीत्। सा मया सह चतुर्मासेभ्यः दूरवाण्या सम्भाषणं कृतवती। स्पष्टम् आसीत् चतुर्मासेभ्यः परं तस्य सम्भाषणकौशलं सुवर्धितम् आसीत्। तर्हि भवन्तः अपि केनापि सह सम्भाषणं कुर्वन्तु। यदि कोऽपि न प्राप्यते तर्हि माम् आह्वयतु।

३. प्रतदिनिं न्यूनातिन्यूनं त्रीणि वाक्यानि संस्कृतेन लिखन्तु। यत्किमपि भवत्सु जीवने प्रचलति तस्मिन् विषये त्रीणि वाक्यानि प्रतिदिनं लिखन्तु। तस्मात् किं भवेत्? भवतां शब्दज्ञानं, व्याकरणज्ञानं आत्मविश्वासः च वर्धताम्।

४. सम्भाषणसन्देशपत्रिकायाः ग्राहकतां स्वीकृत्य प्रतिमासं तां पत्रिकां पठन्तु। पत्रिकायां बहुषु विषयेषु लेखाः सन्ति। तस्मात् शब्दज्ञानं व्याकरणज्ञानं च वर्धते। अहं स्मरामि पञ्चभ्यः वर्षेभ्यः पूर्वं एकां सञ्चिकां पठनाय मह्यं सम्पूर्णमासम् आवश्यकम् आसीत्। इदानीम् अहं सम्पूर्णसञ्चिकां एकस्मिन् सप्ताहान्ते पठितुं शक्नोमि। अतः अद्यैव samskritabharatiusa.org गत्वा पत्रिकायाः ग्राहकतां क्रीणन्तु। केवलं चत्वारिंषद् डौलराणि दत्त्वा आवर्षं मुद्रितपत्रिका भारतात् आगच्छति।

मया एतत् सर्वं किमर्थम् उक्तम्? स्वस्य संस्कृतकौशलं ज्ञानं दर्शनाय न, अपि तु मम संस्कृतयात्रायाः विषये श्रुत्वा भवन्तः अपि किञ्चित् प्रेरणां प्राप्नुुयुः, भवतां संस्कृतज्ञानं कौशलञ्च वर्धेत इति मम आशा।

जयतु संस्कृतं। धन्यवादः।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें