शनिवार, 10 दिसंबर 2022

एकेन दूरवाणीसम्भाषणेन

एकेन दूरवाणीसम्भाषणेन बहु साधयितुं शक्यते। सितम्बरमासे दन्तपरीक्षायायहमगच्छम्। सामान्यतो दन्तपरीक्षायाः सम्पूर्णशुल्कमभिरक्षायोजनया दीयते। परीक्षाशुल्कं सप्तसप्तत्यधिकशतं रुप्यकाण्यासीत्। तेषु योजनया केवलं त्रयश्चत्वारिंशद्रुप्यकाणि दत्तानि। चतुस्त्रिंशदधिकशतं रुप्यकाणि मया देयानि। योजना पञ्चवर्षेषु क्ष-किरणपरीक्षाशुल्कं केवलमेकवारं ददाति। पूर्वा क्ष-किरणपरीक्षा त्रिभ्यो वर्षेभ्यः पूर्वङ्कारिता मया। अतो योजनया शुल्कन्न दत्तम्। मया दातव्यमिति ज्ञातेऽप्यहं दन्तालयं दूरवाण्याहूयावदं देयं शुल्कं स्थगयत्विति। योजना किं दद्यात्किन्न दद्यातेति भवद्भिर्न सम्यक्तया परिशीलितम्। अतोऽत्र मम दोषो नास्ति। दन्तालयेन शुल्कं निरसीकृतम्। केवलमेकेन दूरवाणीसम्भाषणेन मया चतुस्त्रिंशदधिकशतं रुप्यकाणि रक्षितानि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें