शनिवार, 10 दिसंबर 2022

भाषणमुख्यांशाः

श्वः मया भाषणीयम्। तस्य भाषणस्य मुख्येऽंशा इमे - 

१. परिचयः

२. बाल्यकाले विद्यालये

३. २०१२ श्रीचित्रपुरमठः

४. पुस्तकानि क्रीत्वा पठितवान्, पत्रिकां पठितवान्

५. २०१७ संस्कृतभारत्या सह परिचयः

६. श्रमः किमर्थम्? 

७. संस्कृतश्रद्धा अस्ति चेत् - आदरं दर्शनाय संस्कृतविषये मा वदतु, संस्कृतेन वक्तव्यम्

८. किं करणीयम् - श्रवणम् पठनम् लेखनम् सम्भाषणम्

९. संस्कृतेन सम्भाषणं कुर्वन्तु

१०. त्रीणि वाक्यानि लिखन्तु

११. सम्भाषणसन्देशपत्रिकां पठन्तु

१३. कार्यकर्ता / शिक्षकः वा भवतु

१४. जयतु संस्कतम्

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें