शुक्रवार, 30 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः २

अथ द्वितीयाध्यायस्य पाठः।

यदा वयं किञ्चिद्वस्तु क्रीणीयाम तद्वस्तुनो सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य वयं तद्ववस्तुक्रयणसम्बद्धिनिर्णयान् कुर्मः। केवलं तावन्न। तदिवान्येषां वस्तूनां मूल्यं सम्यगस्ति वा नेत्यस्यापि निर्णयः प्रथमवस्तुनः सर्वप्रथमश्रुतं मूल्यमाधारीकृत्य क्रियते। तत्सर्वप्रथमश्रुतं मूल्यं ध्रुवमूल्यमिति नाम्ना ज्ञायते। यदि ध्रुवमूल्यं समधिकस्ति तर्हि वयं न्यूनं मूल्यं दानार्थं प्रयत्नङ्कुर्मः। परन्तु तन्न्यूनं मूल्यमप्यधिकमेव भवेद्यतो न्यूनताया निर्णयं वयं ध्रुवमूल्यं श्रुत्वैव कुर्मः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें