मंगलवार, 20 दिसंबर 2022

स्वल्पकार्याय महत्समयहानिः

कार्यालये स्वल्पकार्यमेकमस्ति। तन्त्रांशे शब्दैकः परिवर्तनीयः। तन्त्रांशे किमपि परिवर्तनं परीक्षां विना न क्रियताम्। द्वाभ्यां दिनाभ्यामहं मम सहकरी च तस्य परीक्षणाय प्रयतावहे। परन्तु परीक्षा सज्जा नाभवत्। स्वल्पकार्याय महत्समयहानिर्जाता। इतोऽपि समस्या न गता। इतः परङ्कियान् समय आवश्यको न जाने।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें