गुरुवार, 29 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः १

प्रिडेक्टेब्ली-इर्रैषनल् इति पुस्तकं पठामि। पुस्तकं यान् पाठान् मामध्यापयति तानत्रोपस्थास्यामि। 

अथ प्रथमाध्यायस्य पाठः।

एकमुदाहरणं पश्य। त्वं काफीपेयमिच्छसि। काफ्यापणे विक्लपा इमे - 

एकचषकमितमूल्यम् =  ३ रुप्यकाणि

द्विचषकमितमूल्यम् = ५ रुप्यकाणि

त्रिचषकमितमूल्यम् = ६ रुप्यकाणि

त्रिषु विकल्पेषु कं क्रीणीयाः? यद्यप्येकचषकमात्रं पर्याप्तं तथापि बहवो जना द्वितीयं तृतीयं विकल्पं वा चिनुयुः। केन कारणेन? तयोर्विकल्पयोः प्रतिचषकमूल्यं प्रथमविकल्पस्यापेक्षया न्यूनमस्ति। अतो यत्र केवलं त्रयरुप्यकाणां व्ययः करणीय आसीत्तत्र पञ्च षड्वा रुप्यकाणां व्ययः क्रियते।

पाठः - कस्यचिद्वस्तुनो मूल्यं केवलमन्यवस्तूनां मूल्यं दृष्ट्वा न परिशीलनीयम्। तद्ववस्तुन आवश्यकतास्ति वा नेति चिन्तनीयम्। आवश्यकतास्ति चेदेवाधिकधनं व्ययितव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें