शुक्रवार, 30 दिसंबर 2022

प्रिडेक्टेब्ली-इर्रैषनल् - अध्यायः ३

अथ तृतीयाध्यायस्य पाठः।

निश्शुल्कवस्तुन आकर्षणमियदस्ति यस्मात् समीचीनतरं न्यूनशुल्कयुतं वस्तूपेक्ष्य वयं निश्शुल्कवस्त्वेव गृह्णीमः। बहुशो निश्शुल्कवस्तुन आवश्यकतैव नास्ति। कदाचिन्निश्शुल्कवस्त्वस्मभ्यं न रोचते। तथापि न्यूनशुल्कयुतवस्तु वर्जयित्वा निश्शुल्कवस्तु गृह्यते। तादृशं न करणीयम्। निश्शुल्कवस्तुनः सर्वदा चयनं सम्यङ्नास्ति। आर्थिकदृष्ट्या द्व्योर्वस्तुनो किं वस्तु लाभकरमिति दृष्ट्वा चयनं करणीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें