रविवार, 25 सितंबर 2022

नावि गन्तास्मः

परह्यः प्रवासाय चिटिकाः क्रीताः। करोनारम्भाद्वयं राज्याद्बहिर्नागच्छाम। अस्मिन्वारं नावि गन्तास्मः। पञ्चदिनात्मकी यात्रास्ति। नावि समुद्रेण गत्वा कस्मिंश्चिद्द्वीपे दिनं व्ययितास्मः। पञ्चत्रिंशद्वर्षेभ्यः पूर्वमहं बृहन्नव्यगच्छम्। भार्यापुत्रौ तु कदापि बृहन्नावि नागच्छताम्। अतो वयं सर्वयुत्साहिताः।

शुक्रवार, 23 सितंबर 2022

पात्रक्षालनयन्त्रं स्थापितम्

ह्यः प्रातःकाले पात्रक्षालनयन्त्रं स्थापितम्। एतावच्छीघ्रं स्थापयिष्यतयिति नोहितमासीत्। अनेन महत्सौकर्यञ्जातम्। हस्ताभ्यां पात्राणि न क्षालनीयानि।

रविवार, 18 सितंबर 2022

पात्रक्षालनयन्त्रङ्क्रीतम् (तृतीयवारम्)

द्वाभ्यां सप्ताहाभ्यां पूर्वं पात्रक्षालनयन्त्रङ्क्रीतमासीत् (तदापि द्वितीयक्रयणमासीत्)। तस्मिन् कालयापणिकोऽवदत्पात्रक्षालनयन्त्रं सार्धैकमासात्परमागन्ता। तदास्माकङ्गृहस्थयन्त्रङ्कार्यङ्करोति स्म। अतः प्रतीक्षास्माकमनानुकूल्याय नासीत्। परन्त्विदानीं तद्यन्त्रं पूर्णतया भग्नञ्जातम्। यन्त्रे भग्ने सत्यस्माभिर्हस्ताभ्यां पात्राणि क्षालनीयानि। तदर्थमधिकसमयः कार्यञ्चावश्यकौ। अतो वयमन्यस्मादापणाद्यन्त्रमक्रीणीम। तद्यन्त्रमग्रिमे सप्ताहयागन्ता। पूर्वतनक्रयणादेशो निरसीकृतः। अदो यन्त्रमप्यग्रिमे सप्ताहयागन्ता परन्तु तस्य स्थापनङ्कदा भविष्यतीति न जाने। केभ्यश्चिद्दिनेभ्यः परमन्ये कार्यकर्तार आगत्य तस्य स्थापनङ्कुर्युः। शीघ्रं स्थापनं भूयात्।

शनिवार, 17 सितंबर 2022

सरलसंस्कृतम्

सरलसंस्कृतविषये केचनांशाः -

१. भाषाया लक्ष्यम् अवगमनम्।

२. भाषायाः मुखद्वयम् अस्ति - सरलं, प्रौढं चेति।

३. शिशुः जलं पिबति न तु डिम्भः कीलालं पिबति।

४. सरलसंस्कृतं सरलीकृतं एतयोः भेदः।

५. भाषायाः सरलमुखस्य प्रकाशनम्।

६. संस्कृतभाषा सरला न कठिना इति प्रचारः अस्माभिः करणीयम्।

७. निष्कासनं न - आत्मनेपदिधातून् विहाय परस्मैपदिधातवः प्रयुज्यन्ताम्।

पत्रं १७

१. जलं/कीलालं, अश्वः/हयः, नेत्रं / चक्षुः, मेघः/वारिदः, अस्ति / वर्तते / विद्यते (एक एव आवश्यकः)

२. प्रयते / प्रयत्नं करोमि, प्रयुञ्ज्महे / प्रयोगं कुर्मः, उद्घोषयामि / घोषणां करोमि, चिकीर्षामि / कर्तुम् इच्छामि, अधीते / पठति, अध्ययनं करोति, याति / एति / गच्छति।

३. लभते / प्राप्नोति, आस्ते / उपविशति, कुरुते / करोति, पद्यते / गच्छति, प्राप्नोति वा, ईक्षते / पश्यति

४. प्रादेशिकभाषस्थाः शब्दाः प्रयोजनीयाः

५. ६. वारि / जल, राजन् / महाराज, वक्षस्, उरस् / वक्षःस्थल, भिषज् / वैद्यः, वणिक् / आपणिक, चर्मन्, त्वच् / त्वचा

७. लङ्गलकारे उपसर्गसहितप्रयोगः क्लेशाय - स्व्यकरोत् / स्वीकृतवान्, प्राक्षालयत् / प्रक्षालितवान्, उपाविशत् / उपविष्टवान् 

८. कार्यालयतः / कार्यालयात्, नववादनतः आरभ्य / नववादनात् आरभ्य, तेषां कृते / तेभ्यः, छात्राणां कृते / छात्रेभ्यः

९. मया क्रियेत / अहं करोमि, तया पठितम् / सा पठितवती, छात्रैः पुस्तकानि लभ्येरन् / छात्राः पुस्तकानि प्राप्नुयुः।

९. कर्ता, कर्म क्रिया इति अन्वयक्रमः अनुसर्तव्यः।

१०. द्वे पुस्तके स्तः -  पुस्तकद्वयम् अस्ति, द्वाभ्यां दिनाभ्यां पूर्वम् / दिनद्वयात् पूर्वम्, द्वयोः मासयोः अनन्तरम् / मासद्वयस्य अनन्तरम्

११. युष्मत् विहाय भवत् -  त्वाम् सूचयिष्यामि / भवन्तम् सूचयिष्यामि, तव स्यूतः / भवतः स्यूतः, युष्माकम् इच्छा / भवताम् इच्छा, युष्मासु कोऽपि वदतु / भवत्सु कोऽपि वदतु

१२. ध्वनिर्नागच्छति - ध्वनिः न आगच्छति, यो वदति स रमेशः / यः वदति सः रमेशः, पुस्तकपाणिः कः / यस्य हस्ते पुस्तकम् अस्ति सः कः?

१३. अष्टौ / अष्ट, एकोनविंशतिः / नवदश, एकोनत्रिंशत् / नवविंशतिः

१४. प्रश्नः प्रश्नरूपेण वक्तव्यम्, 

भवान् भोजनं कृतवान् वा? आम्। अहं भोजनं कृतवान्। न अहं भोजनं न कृतवान्।

कः रमेशः? सः रमेशः? 

भवान् कृपया पुस्तकम् आनयतु।

 



रविवार, 11 सितंबर 2022

धनव्ययः

केचन जना निश्चितसमयात्पूर्वमुद्योगनिवृत्तिं लभन्ते। कदाचिदहं तस्मिन्विषये चिन्तयामि परन्तु सर्वदा कोऽप्यनिवार्यो धनव्यय आपतति। अन्यच्च प्रतिवर्षं सम्पत्तिकरो वर्धते। उद्योगोऽस्ति वा न सम्पत्तिकरस्तु दीयतामेव। एवं सति कथं पूर्वकालिकोद्योगनिवृत्तिर्लब्धुं शक्यतयिति न जाने। इतोऽपि न्यूनातिन्यूनं दशवर्षेभ्य उद्योगः करणीयः। प्रायस्तस्मादधिकम्।

संस्कृतवर्ग आरभ्यते

अद्यारभ्य नूतनसंस्कृतवर्गो भविष्यति। उपदशछात्रा भागं वहेयुः।

सोमवार, 5 सितंबर 2022

पात्रक्षालनयन्त्रङ्क्रीतम् (पुनः)

गृहे पात्रक्षालनयन्त्रङ्कार्यङ्करोति परन्तु तज्जीर्णम्। सम्यक्तया पात्राणि न क्षालयति शोषयति च। अतो ह्यो नूतनपात्रक्षालनयन्त्रङ्क्रीतम्। केभ्यश्चिद्मासेभ्यः पूर्वमपि क्रीतमासीत्परन्तु यदा कार्यकर्तारस्तद्यन्त्रस्य स्थापनङ्कुर्वन्त आसन्तदा तेऽसूचयन्यद्भवताङ्गृहे केवलङ्कानिचन यन्त्राण्येव स्थापयितुं शक्यन्ते। जलनलिकाविन्यासस्तादृशोऽस्ति येन सर्वाणि यन्त्राणि स्थापयितुं न शक्यन्ते। तदाधारीकृत्य ह्यो यन्त्रङ्क्रीतम्। परन्तु यन्त्रं सार्धैकमासादनन्तरमागन्ता। तावत्पर्यन्तं वर्तमानयन्त्रमयुपयोक्तव्यम्।

शनिवार, 3 सितंबर 2022

हेम्स्टरो निरामयः

हेम्स्टरः पुनर्निरामयोऽभूत्। तस्य पादौ शाश्वततया व्रणितौ जाताविति मम चिन्तासीत्। अधुना सा चिन्तापगता। हृष्यामि।