शनिवार, 17 सितंबर 2022

सरलसंस्कृतम्

सरलसंस्कृतविषये केचनांशाः -

१. भाषाया लक्ष्यम् अवगमनम्।

२. भाषायाः मुखद्वयम् अस्ति - सरलं, प्रौढं चेति।

३. शिशुः जलं पिबति न तु डिम्भः कीलालं पिबति।

४. सरलसंस्कृतं सरलीकृतं एतयोः भेदः।

५. भाषायाः सरलमुखस्य प्रकाशनम्।

६. संस्कृतभाषा सरला न कठिना इति प्रचारः अस्माभिः करणीयम्।

७. निष्कासनं न - आत्मनेपदिधातून् विहाय परस्मैपदिधातवः प्रयुज्यन्ताम्।

पत्रं १७

१. जलं/कीलालं, अश्वः/हयः, नेत्रं / चक्षुः, मेघः/वारिदः, अस्ति / वर्तते / विद्यते (एक एव आवश्यकः)

२. प्रयते / प्रयत्नं करोमि, प्रयुञ्ज्महे / प्रयोगं कुर्मः, उद्घोषयामि / घोषणां करोमि, चिकीर्षामि / कर्तुम् इच्छामि, अधीते / पठति, अध्ययनं करोति, याति / एति / गच्छति।

३. लभते / प्राप्नोति, आस्ते / उपविशति, कुरुते / करोति, पद्यते / गच्छति, प्राप्नोति वा, ईक्षते / पश्यति

४. प्रादेशिकभाषस्थाः शब्दाः प्रयोजनीयाः

५. ६. वारि / जल, राजन् / महाराज, वक्षस्, उरस् / वक्षःस्थल, भिषज् / वैद्यः, वणिक् / आपणिक, चर्मन्, त्वच् / त्वचा

७. लङ्गलकारे उपसर्गसहितप्रयोगः क्लेशाय - स्व्यकरोत् / स्वीकृतवान्, प्राक्षालयत् / प्रक्षालितवान्, उपाविशत् / उपविष्टवान् 

८. कार्यालयतः / कार्यालयात्, नववादनतः आरभ्य / नववादनात् आरभ्य, तेषां कृते / तेभ्यः, छात्राणां कृते / छात्रेभ्यः

९. मया क्रियेत / अहं करोमि, तया पठितम् / सा पठितवती, छात्रैः पुस्तकानि लभ्येरन् / छात्राः पुस्तकानि प्राप्नुयुः।

९. कर्ता, कर्म क्रिया इति अन्वयक्रमः अनुसर्तव्यः।

१०. द्वे पुस्तके स्तः -  पुस्तकद्वयम् अस्ति, द्वाभ्यां दिनाभ्यां पूर्वम् / दिनद्वयात् पूर्वम्, द्वयोः मासयोः अनन्तरम् / मासद्वयस्य अनन्तरम्

११. युष्मत् विहाय भवत् -  त्वाम् सूचयिष्यामि / भवन्तम् सूचयिष्यामि, तव स्यूतः / भवतः स्यूतः, युष्माकम् इच्छा / भवताम् इच्छा, युष्मासु कोऽपि वदतु / भवत्सु कोऽपि वदतु

१२. ध्वनिर्नागच्छति - ध्वनिः न आगच्छति, यो वदति स रमेशः / यः वदति सः रमेशः, पुस्तकपाणिः कः / यस्य हस्ते पुस्तकम् अस्ति सः कः?

१३. अष्टौ / अष्ट, एकोनविंशतिः / नवदश, एकोनत्रिंशत् / नवविंशतिः

१४. प्रश्नः प्रश्नरूपेण वक्तव्यम्, 

भवान् भोजनं कृतवान् वा? आम्। अहं भोजनं कृतवान्। न अहं भोजनं न कृतवान्।

कः रमेशः? सः रमेशः? 

भवान् कृपया पुस्तकम् आनयतु।

 



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें