रविवार, 11 सितंबर 2022

धनव्ययः

केचन जना निश्चितसमयात्पूर्वमुद्योगनिवृत्तिं लभन्ते। कदाचिदहं तस्मिन्विषये चिन्तयामि परन्तु सर्वदा कोऽप्यनिवार्यो धनव्यय आपतति। अन्यच्च प्रतिवर्षं सम्पत्तिकरो वर्धते। उद्योगोऽस्ति वा न सम्पत्तिकरस्तु दीयतामेव। एवं सति कथं पूर्वकालिकोद्योगनिवृत्तिर्लब्धुं शक्यतयिति न जाने। इतोऽपि न्यूनातिन्यूनं दशवर्षेभ्य उद्योगः करणीयः। प्रायस्तस्मादधिकम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें