शनिवार, 26 अक्तूबर 2019

नूतनोपशिक्षिका

यस्या विषये मया पूर्वमुक्तं तया सह समभाषे। सा पिपाठयिषति। अहं तामबोधयं लघुविषयं स्वीकृत्य पाठयेति। तस्यामुत्साहो दरीदृश्यते। आगामिभानुवासरे वर्गो न भविता। ततः परं भानुवासरे भविता। सा कथं पाठयेदिति दृष्टास्मि। यदि सा नियततया पाठयेत्तर्ह्यहमन्येषु संस्कृतकार्येषूद्यतो भवेयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें