शुक्रवार, 30 जून 2017

आश्चर्यजनका प्रसन्नताजनका च वार्ता

अस्मिन् सप्ताहे मद्भार्यया मां सूचितँय्यदस्माकमेकतमः प्रतिवेशी संस्कृतवक्तास्ति! अहो, को दैवयोगः! मम भार्या प्रतिदिनं साँयकाले मम पुत्रेण सह तस्य विहारक्रीडनहेतुभ्यां बहिर्गच्छति। यदा पुत्रः क्रीडमानस्तस्मिन् काले सान्ये प्रतिवेशीभिः सह सम्भाषते। एकेन प्रतिवेशिना सह भाषमाने साजानाद्यद्गृहस्य स्वामी संस्कृतशिबिरे पाठनाय द्वौ दिवसावनन्तरं डैलॉसनगरं गमिष्यति। सेयँव्वार्ता मामसूचयत्। अहं स प्रतिवेशिना सह दूरवाण्याँव्वार्तालापं कृत्वाजानाँय्यत् स संस्कृतभारतीसंस्थायै कार्यकर्तास्ति तस्यै संस्थायै शिष्यान् संस्कृतं पाठयति च। इदं ज्ञात्वाहमतिप्रसन्नचिदभवम्। आवां संस्कृतभाषायां दूरवाण्यां सन्देशविनिमयोऽकरवाव। यदहं संस्कृतवाचकोऽस्मीति ज्ञात्वा सोऽप्यतिप्रसन्नचिदभवम्। इतः परमावां संस्कृतभाषायां सम्भाषणङ्करिष्याव इत्यावाभ्यां संकल्पितम्। पुरातनगृहं त्यक्त्वा नूतनगृहं निवसनस्य मम निर्णयोऽत्युतममिति भाति। पश्य! अहं न मूर्खः! मादृशा अन्येऽपि सन्ति। कदाचित्तेऽपि मूर्खाः - कदाचित्। माङ्कापि न चिन्ता। अहं तूत्साहितः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें