रविवार, 4 जून 2017

कृतज्ञता दर्शय

जीवने सर्वेऽपि प्रसन्नचिद्बुभूषन्ति। तदर्थञ्जना बहवः प्रयत्नाः कुर्वते। ते धनमर्जितुँव्वाणिजसोपानमारोढुञ्चेष्टाः कुर्वते। यदा ते कश्चिदुपलब्धिं प्राप्नुवन्ति तदा तेऽग्रिमोपलब्धेर्दिशि पश्यन्ति। ते प्राप्तोपलब्धीनां सार्थकतां न्यूनीकुर्वन्ति समायोजन्ति च। अस्मात्कारणात्तैः प्रसन्नता नानुभूयते। अतो यानि वस्तुन्युपलब्धयश्च विद्यमानानि तानि सार्थकतया पर्तव्यानि, तैः प्रसन्नता च लम्भनीया। यानि वस्तूनि विद्यमानानि तेभ्यः कृतज्ञता दर्शय तर्हि प्रसन्नतामनुभवितासे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें