बुधवार, 24 मई 2017

आङ्ग्लभाषा संस्कृतभाषा - कतरा कठिना?

संस्कृतव्याकरणे निपुणता दुर्लभेति कथनं प्रसिद्धम्। यदा यदा कश्चन विद्वान् संस्कृतपठनं निर्दिशति तदा तदा जना अयङ्कथनं निगद्य संस्कृतपठने कोऽपि प्रयत्नो न कुर्वन्ति । अयङ्कथनं प्रसिद्धं परन्तु किमयं सत्यमुत भ्रमः? काठिन्यं सदान्यवस्तुनोद्देशाद्भवत्यत इदङ्कथयन्तो जना संस्कृतव्याकरणङ्केनोद्देशात् तोलयन्ति? यदि तानिदं पृच्छेस्ते प्रायेण किमप्युत्तरं दत्तुं न शक्नुवन्ति। तेऽयँव्विषये कदापि नाचिन्तयन्। परिश्रमं परिहाराय तेऽस्य कथनस्य प्रयोजनङ्कुर्वन्ति। तां संस्कृतव्याकरणङ्कठिनं प्रतीयतयिदमहन्न विवादे। परन्तु किमर्थं ते काठिन्यमनुभवन्तीत्यहँव्विवादे। कस्याञ्चन नूतनभाषायां प्रवाहवाची भवितुं महद्यत्ना अनिवार्याः। ते संस्कृतं तेषां मात्रभाषया तोलयन्ति। मात्रभाषा शिश्वास्थाया उद्यते। अतो मात्रभाषा सरला प्रतीयते। स्पष्टँय्यत्तान् संस्कृतभाषा कठिना दृश्यते। यदि ते काप्यन्या नूतना भाषाध्येतुं प्रयत्नाः कुर्युस्तदा तैर्भास्येद्यत् सा भाषापि कठिना। उदाहरणाय संस्कृतव्याकरणस्य सूत्राण्याङ्ग्लभाषाया सूत्रैस्तोलयामः। संस्कृतव्याकरणसूत्राणि कठिनानीति तु लक्षितम्। इदानीमाङ्ग्लभाषाया सूत्राणि पश्यामः। आङ्ग्लभाषायां बहुवचनङ्कथँल्लभ्यते? तद्धेतोः किं सूत्रम्? ‘S’ इति प्रत्ययः संज्ञया योजयित्वा बहुवचनँल्लभ्येत। उदाहरणतः tap → taps, boy → boys इत्यादयः। परन्त्विदं सूत्रं न नित्यम्। बहुवचनँल्लभनार्थाय बहूनि सूत्राण्यावश्यकानि।

tap,boy → taps, boys
deer, sheep → deer, sheep
child → children
ox → oxen
datum, medium → data, media
index, vertex → indices, vertices
cactus → cacti
formula, antenna → formulae, antennae
biology, pathology → biologies, pathologies
man, woman → men, women

उपरिलिखितान्युदाहरणानि दर्शयन्ति यदाङ्ग्लभाषायामपि बहूनि सूत्राणि सन्ति। इमानि सूत्राणि मया झटिति समृत्वालिखम्। अहं न वैयाकरणजनः। सम्भवतर्बहुवचनमधिकृत्याधिकानि सूत्राण्यपि सन्ति। यदि साधारणजनान् (न वैयाकरणजनान्) पृच्छ्यतयाङ्ग्लभाषायाङ्कथं बहुवचनं रचयेत् तयुत्तरं दद्युर्यत् ‘s’ प्रत्ययः प्रयोक्तव्यः। यद्यपि तयुपरिलिखितानि सूत्राणि जानन्ति तथापि तानि न कथयेयुर्हि बहूनि सूत्राणि सन्तीति ते न भासन्ते। एवमेव संस्कृतेऽपि बहूनि सूत्राणि सन्ति। तत्कथं संस्कृतैव कठिनोच्यते? अस्यैकोऽन्यः कारणोऽपि। आङ्ग्लभाषा वदनं प्रयत्माना जना अन्यानाञ्जनानामाङ्ग्लभाषां श्रुत्वा तैः सहाङ्ग्लभाषोदित्वा च निपुणता साधयन्ति। संस्कृतभाषा वदन्तो जना विरलाः। एनेन कारणेन सा कठिना प्रतीता न तु तस्या व्याकरणस्य काठिन्यङ्कारणात्। ये जना आङ्ग्लभाषा युवावस्थायामध्ययनमारम्भन्ति ते भाषायां प्रवाहवाची भवितुं ५-१० वर्षाणाँव्वदनं पठनञ्चानिवार्यौ। यदि तादृशा आङ्ग्लभाषाछात्राः पृच्छ्यते यदाङ्ग्लभाषा सरला किम् - आङ्ग्लभाषातिकठिनेति ते कथयिष्यन्ति। समं संस्कृते निपुणता साधयितुमपि बहूनाँव्वर्षाणां परिश्रममनिवार्यम्। एभ्यः कारणेभ्यः संस्कृतव्याकरणङ्कठिनं प्रतीतं न तु तस्या व्याकरणङ्कारणात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें