शनिवार, 13 मई 2017

अभ्यासेन निपुणः क्रियते

अभ्यासेन निपुणः क्रियतयिति लोकोक्तिः प्रसिद्धा। अस्मिन्विचारे कापि न शङ्का। अद्यत्वेऽन्तर्जालमाध्यमेन किमप्यध्येतुं शक्तम्। पुरा याभ्यः कलाभ्योऽध्येतुञ्जना विशेषविद्यालयङ्गच्छन्ति स्म, धनव्ययङ्कुर्वन्ति स्माद्यत्वे ताभ्यः कलाभ्योऽन्तर्जालमाध्यमेन गृहस्य सुविधायां निश्शुल्कं पठितुं शक्नुवन्ति। द्वितीया भाषा, वाद्ययन्त्रवादनम्, सङ्गणकतन्त्रांशलेखनमिति कौशला कानिचनोदाहरणानि। नूतनाः कौशला मतिँव्वर्धयन्ति। वृद्धावस्थायां मान्सिकसन्तुलनमेवाभिरक्षन्ति। अतोऽस्माकमुत्तरदायित्वँय्यन्नूतनाः कौशला अर्जाम। दूरदर्शनं दृष्ट्वा कालो व्यर्थो न करणीयः। तत्स्थाने काचन नूतना रुचिः पालनीया, अन्तर्जालमाध्यमेन च तस्यां रुच्यां निपुणता प्राप्नुयाम। अयं सुष्ठुविचारः परन्तु मम मनस्येकः प्रश्नो जायते। किमेकस्याः कलाया अभ्यासोऽन्यतराङ्कलामभिस्पृशति? अस्ति चेल्लाभायोत हानये? हि नूतनकलाध्ययने मतिँव्वर्धयत्यतोऽन्यासु कलास्वपि लाभं दृश्यतयिति स्पष्टः। यद्यपि मानवमस्तिष्को सुसमर्थस्तथापि तस्य भौतिकीसीमाप्यस्ति। चेदेका कला वर्धनेनान्यासां कलानामपचयं सम्भवेत्। यदैकायाः कलाया अभ्यासः क्रियते तदा मस्तिष्केन शारीरिकपरिवर्तनं दृश्यते। मस्तिष्कस्य भिन्ना भागा भिन्नाः प्रयोजनार्थेभ्यो वर्तन्ते। मस्तिष्कस्य को भागः प्रयुज्यते क्रियमाणायाङ्क्रियायामवलम्बते। यो भागः पौनःपुन्येन प्रयुज्यते तस्याकारो वर्धते। उदाहरणतस्तन्तुवाद्ययन्त्रवादनेऽङ्गुलीनामतीवप्रयोगोऽनिवार्यः । अतो दीर्घकालाभ्यासेन मस्तिष्कस्य यो भागोऽङ्गुलिनियन्त्रणे निरतस्तद्भागस्यकारो वर्धते। परन्तु मानवमस्तिष्कस्याकारस्स्थिरः। सम्पूर्णमस्तिष्कस्याकारो न वर्धते। अतो यः कश्चनान्यो भागोऽभ्यासे न प्रयुज्यते तस्याकारो निश्चयेन लघुतरो भवतु। एतदर्थंयद्यदैकस्यामङ्क्रियायां निपुणता वर्धमाना भवति तदान्यस्याङ्क्रियायां निपुणतावश्यङ्क्षयमाना भवतु ननु? अहन्न वैज्ञानिकः। अतः किमिदं सत्यमुत नाहङ्कथयितुन्न शक्नोमि। परन्त्वेष विचारश्चिन्तयितुमर्हेत्। अद्यत्वेऽहँव्वाद्ययन्त्रवादने प्रयासरतः। प्रतिदिनमभ्यासङ्करोमि। किं मामक्यान्यस्याः कलायाः कौशलङ्क्षयमाना भवेतदिति मया न ज्ञायते?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें