शनिवार, 29 अप्रैल 2017

वाद्ययन्त्रम्

गतसप्ताहे मया रुद्रीवाद्ययन्त्रमक्रीयत्। सहसा यन्त्रवादनयियं रुचिः कुतरागता? बहुशर्जनैर्यन्त्रवादनं बालवस्थायामेव पठ्यते। यन्त्रवादने निपुणं भवितुं शता उत सहस्रा होरा अभ्यासे यापनमावश्यकतास्ति। तत्किमर्थमहँय्युवावस्थायामिदञ्जिज्ञासामि। अस्मायेकोत्तरानि कारणानि सन्ति। प्रथमतरहं बालवस्थाया एव यन्त्रवादनञ्चिकीर्षामि। मम मातापितरौ यन्त्रवादने कदापि प्रोत्साहन् नादत्ताम्। बालवस्थाया दिनेषु विद्यालयस्य पुस्तकानां पठनमेव महत्त्वपूर्णनमप्रतिक्ष्यत्। पुस्तकानामध्ययनम् ऋते किमप्यध्ययनं व्यर्थकि्रया चिन्तिता। इदानीमहँय्युवावस्थायामस्मि। मातापित्रोराज्ञा नावश्यका। द्वयन्ये कारणेऽपि कथयामि। अहं भाग्यवान्। अहं सदा न व्यस्तः। दिने काश्चन होरा निर्व्यस्ताः। कुतरहं मम सुताय भार्यायै च भोजनँल्लप्स्ययिति मां न चिन्ता। बहवो जनास्तेषाङ्कुटुम्बाय भोजनोत्पीठिकायां भोजनं स्थापयतुं महता यत्नाः कुर्वन्तु। भगवत्कृपयैषा स्थितिर्मम जीवने न विद्यते। ईश्वरकृपयालं धनमुपलब्धम्। तत्किमर्थं ममाभिरुचिं नानुगच्छेयम्? अपि च शोधकार्याणि दर्शयन्ति यत् ये वाद्ययन्तरँव्वादितुं शक्नुवन्ति तेषां मस्तिकष्केषूद्भूतं शारीरिकपरिवर्तनं दृष्टम् । शोधकार्याण्यमपि दर्शयन्ति यत् तादृशा जनाः सर्जनात्मका एव भवन्ति। ये स्वेषां मस्तिष्कानां प्रयोगङ्कुर्वन्ति ते वृधावस्थायां न स्थाविराः। एतैः कारणैरहँव्वाद्ययन्त्रव्ँवादनञ्चिकीर्षामि। वादनमभ्यासे मया बहवो होरा यापनीयाः। किं मयीदृशी प्रसक्तिरस्तीदं द्रक्ष्यते। अहं रुद्रीयन्त्रँव्वाद्यासमिति ममाशा।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें