शनिवार, 22 अप्रैल 2017

वाणिजसोपानमारोह्याः! तिष्ठ! स्यान्न

समाजस्स्वस्य सदस्यान् सफला दिदृक्षति। अयं सुष्ठु विचारः। अस्मिन् विचारे कापि न हानिः। परन्तु सफलतायाः परिभाषा किमिमं प्रश्नञचिन्तितुमर्हति । समाजेन धनिका सफलाः प्रतिक्ष्यते। बहूनामयं सफलतायाः परिभाषा। प्रथमेऽवलोकयियं परिभाषा सुष्ठु प्रतिभाति। सुखीजीवनं धनेन शक्यते। प्रासाद इव विशालङ्गृहम्। कारयानेन जनैस्सङ्कीर्णानि बसयानानि परिह्रियन्ते। धनेन अपूपानि पिष्टानीत्यादिनि पक्वानानि वितीर्यन्ते। एतानि सर्वाणि वस्तूनि जीवनं सरलङ्कारयन्ति । परन्तु किमेतानि वस्तूनि जीवनं सुखमयङ्कारयन्ति? किमेतानि वस्तूनि जीवने प्रसन्नतां साधयन्ति? यदि त्वं धनिकोऽसि परन्त्वसन्तुष्ट उद्वेगी च भवसि तदधिकधनस्य किं प्रयोजनम? किमर्थमहमसन्तुष्ट उद्वेगी च भविष्यामीति त्वं पृच्छासि। अस्मिञ्जगति धनमर्जितुं न सरलः। महतानि कष्टान्यनुभूत्वा पश्चादपि धनिको भवितुं शक्नोति। उद्योगे वाणिजसोपनमरोह्यसीत्यपेक्ष्यते। तदर्थेऽधिकधनमर्जितुञ्च त्वमुद्योगे अधिका होरा यापयसि। कुटुम्बेन सह यापयमानः कालः क्षीणो जातः। वाणिजसोपनमारोहणमानेन सह यदुत्तरदायित्वमागच्छति तदेकाकी न। तेनोत्तरदायित्वेन सहोद्वेगोऽप्यागच्छति। अथ त्वमधिकधनँल्लभमानः परन्त्वुद्वेगोऽपि लभमानः। किमीदृशं धनमर्जितुमर्हति? सर्वे जना जीवने प्रसन्ना बुभूषन्ति। वस्तुत इदञ्जीवनस्य लक्ष्यं न तु धनमर्जनम्। अतस्समाजस्य सफलताया मानं तस्य सदस्यानां प्रसन्नता भवतु न तु तेषां धनसम्पत्ती। धनं प्रसन्नताया भागो न तु तस्याः परिभाषा। धनं तव जीवनं सरलः कर्तुं शक्नोत्यस्मिन् कोऽपि न संशय। परन्तु धनं साधनञ्जीवनस्य लक्ष्यं न करणीयम्। प्रसन्नता साधनञ्जीवनस्य लक्ष्यङ्करणीयम्। कुटुम्बेन सह कालँय्यापनं, पुस्तकं पठनं, क्रीडनं, प्रकृत्यामटनमित्यादिषुु कार्येषु कालँय्यापयनीयानि न तु कार्यालयस्य सोपानमारोहणे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें