शनिवार, 15 अप्रैल 2017

अशोधितसम्पत्तिकरः

प्रतिवर्षमेप्रिलमासे सम्पत्तिकरपत्रमागच्छति। प्रतिवर्षमेकसमाना स्थितिरस्ति। सर्वकारस्सम्पत्तिकर आधिक्येन निरूपयति। सम्पत्तिकरस्सम्पत्तेरापणमूल्ययालम्बते। अस्मिन् नगरे प्रतिदिनङ्गृहाणां मूल्यानि वर्धमानानि। अनेन कारणेन सम्पत्तिकरोऽपि वर्धमानोऽस्ति। तथाप्येषा स्थितिरधिका गम्भीरास्ति हि सर्वकारो गृहाणां मूल्यान्यापणमूल्येभ्योऽप्यधिकतरानि निरूपयति। सर्वकारो लुब्धव्यापारीव व्यवहरति। गृहाणां मूल्यानि वर्धमानानीति तु सत्यं परमेतावन्न। सर्वकारस्सम्पत्तिकरविरोधसन्दर्भे जनेभ्यो याचिका गृहणाति। ये जना याचिकाः प्रेषयन्ति तेभ्यस्सर्वकारः काले काले सम्पत्तिकरं न्यूनङ्करोति। एभ्यो जनेभ्यः कश्चनुपशमः। यदि सर्वकारस्सम्पत्तिकरं न्यूनङ्कर्तुं शक्नोति तत्किमर्थं सर्वकारो लोभङ्करोति? बहवो जनास्ता याचिका न प्रेषयन्ति। एतादृशा जनाज्ञानादधिकसम्पत्तिकरो ददति। ते बलिशाः। मम एकः प्रतिवेश्येतादृश इत्यहञ्जानामि हि स प्रतिवेशी मम भार्याङ्कथयाञ्चकार यत् स सम्पत्तिकरस्य विरोधयाचिका कदापि नाददत्। कदाचिदन्याः प्रतिवेशिनोऽप्येतादृशाः। कदाचित् सर्वकारश्चिन्तयति ये जना याचिका न प्रेषयिष्यन्ति तेभ्योऽधिककरस्सम्पादयतुं शक्नोमीति। अपि च ये जना याचिका प्रेषयिष्यन्ति तेभ्यः करो न्यूनङ्करोमि। यद्यपीयं सम्भावना विद्यते तथाप्यहमियं सत्यमेवास्तीति मन्तुं न शक्नोमि। किङ्कारणेन? सामान्यतस्सर्वकार एतादृशो न व्यवहरति। किङ्कारणेन सम्पत्तिकरसन्दर्भे सर्वकार एतादृशो व्यवहरत्यहं न जानामि। परन्त्वहमिदमवश्यञ्जानामि यद्यदा यदा सर्वकारो मदशोधितसम्पत्तिकरँल्लब्धुञ्चेष्टाङ्करिष्यति तदा तदाहँय्यथाशक्त्या करस्य न्यूनङ्कारयतुँय्याचिकां दत्त्वाशोधितकरस्य विरोधो दर्शयिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें