रविवार, 2 अप्रैल 2017

'एरॉयवल' चलचित्रम्

ह्यः 'एरॉयवल' चलचित्रमपश्यम्। यदा प्रथमवारमस्य चलचित्रस्य विषयेऽशृणवम्, अभौम्यजन्तूनां विषयेऽनेकेषु चलचित्रेष्विदमप्यन्तममित्यमन्ये। परन्त्वस्य चलचित्रस्य विषये पठित्वाजानाँय्यच्चलचित्रमिदं भिन्नम्। इदञ्चलचित्रं मानवाभौम्यजन्तुषु युद्धमधिकृत्य नास्ति प्रत्युत मानवाभौम्यजन्तुषु मध्ये प्रथमसम्पर्कस्य विषयेऽस्ति। चलचित्रे किमपि युद्धं नास्ति। अभौम्यजन्तवो भौमिकभाषां न जानन्ति, मानवास्तेषां भाषां न जानन्ति। कथं सम्पर्कस्स्थाप्यते? कथमन्योन्यानवगम्यन्ते? शनैःशनैः स्वभाषामन्यतरं पाठ्यते। अभौमिकभाषा ज्ञात्वा मानववैज्ञानिकी तत्त्वतां भिन्नप्रकारेणानुभवति। सा कालमपि भिन्नतयानुभवति। सा भविष्यं दृष्टुं शक्नोति। कथम्? हि भाषा चित्तवृत्तिमभिस्पृशति। तत्त्वता भाषायामवलम्बिता। अयञ्चलचित्रस्य सन्देशोऽधारश्च। अहमपीमं विषयमधिकृत्य चिन्तयामि। किं संस्कृतं पठनं मम चित्तवृत्तिमभिस्पृशति? यदीदं सत्यं तर्ह्यहमाश्चर्यचकितो नास्मि। अहं भविष्यङ्कदापि न द्रष्टुं शक्ष्यामीति स्पष्टम्। किन्तु कदाचितेकाधिकां भाषां ज्ञात्वाहं तत्त्वतामेकाधिकेन दृष्टिकोणेन दृष्टुं शक्ष्यामि। इमं विषयमधिकृत्य चलचित्रं निर्मितमेतेन मयाति प्रसन्नतानुभूयते। हॉलिवुडैवेदृशञ्चलचित्रं रचयितुं शक्नोति। भारतयीदृशञ्चलचित्रङ्कदापि न रचयिष्यते। कालङ्कथयिष्यति यद्यहञ्जगदेकाधिकं दृष्टिकोणेन द्रक्ष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें