शनिवार, 18 मार्च 2017

किमर्थमपगच्छम्?

गतसप्ताहेऽहमकथयँय्यत्पूर्वतनगृहं व्यक्रीणम्। अहं तस्मिन् गृहे केवलञ्चत्वारो वर्षा अवसम्। किमर्थमहङ्केवलञ्चत्वारो वर्षा एव पश्चादपगच्छम्? जीवनेऽहङ्कदापि प्रतिवेशीभिस्सह न सममिलम्। अतः पूर्वतनगृहङ्क्रीणंकालयिदङ्गृहङ्कीदृशं सामन्तेऽस्तीत्यधिका चिन्ता नाकरवम्। कीदृशः प्रतिवेशी लप्स्ययित्यप्यधिका चिन्ता नाकरवम्। सामान्यः प्रतिवेशी लप्स्ययित्यमन्ये। तङ्गृहङ्क्रीणन् काले मम पुत्रो न जातः। कीदृशा विद्यालया वर्तन्तयिति गंभीरतया नाचिन्तयम्। ये बालका सामन्ते क्रीडन्ति किं तैर्बालकैस्सह ममापत्यानि क्रीडितुमेषिष्यामि? किं तैस्सह विद्यालयङ्गन्तुं पठितुञ्चैषिष्यामि? इमौ प्रश्नौ कश्चिच्चिन्तनमकरवं परन्तु हि ममापत्यानि नासन्नत आभ्यां प्रश्नाभ्यां मम विशेषभावना नासीत्। अनन्तरं मम पुत्रो जातः। वर्धमानस्य पुत्रस्य क्षेमायाहमचिन्तयम्। वामतप्रतिवेश्युद्दिश्य मज्जुगुप्सा जाता। तेऽविमर्शिणः। द्वित्राः कुक्कुरास्सदैवाबुक्कयन् दिवारात्रम्। यद्यप्हं तैस्सह कुक्कुराणां विषये वार्तालापमकरवमं तथापि तैः कुक्कुरास्तूष्णीङ्कर्तुङ्कोऽपि यत्नो न कृतः। एकदाहम मध्यनिश्यारक्षकाहूतवान् हि तेषाङ्कुक्कुरा नितरामबुक्कयन्। तथापि ते कोऽपि यत्नो नाकुर्वन्। दूरवाण्यामपि तयुच्चैर्भाषन्ते स्म बहुवारं मध्यरात्रम्। दक्षिणप्रतिवेशी विवाहविच्छेदितः। तस्यापत्ये तस्य भूतपूर्वभार्यया सहान्यत्स्थाने वसतस्स्म। वीथीपारमपत्यानि वयोधिकानि। अतो मम पुत्रेण सह क्रीडितुङ्कोऽपि नासीत्। अपि च तस्मिन् सामन्तेऽधिकतमा जना विदेशीया आसीत्। ते मम संस्कृतेरुत्सवा नानुष्ठानङ्कुर्वन्ति स्म। एतैः कारणैरहं प्रयाणङ्करिष्यामीति निश्चितवान्। तदानीमहं नूतनगृहमक्रीणम्। ईश्वरकृपया नूतनसामन्तयेतास्समस्या न सन्ति। अस्मिन्सामन्ते बहवो जनास्स्वदेशीयाः। ये उत्सवा अनुष्ठानमहङ्करोमि तेऽपि कुर्वन्ति। मम पुत्रो मदीयस्य संस्कृतेरुत्सवा अनुष्ठानङ्कुर्वन् वर्धिषीष्टेति ममिच्छास्मिन् सामन्ते पूरयतुं शक्यतयिति प्रतिभाति। बहुन्यपत्यान्यपि सन्ति। मम पुत्रस्तैस्सह प्रतिदिनङ्क्रीडन्ति। स्वदेशीयजनाः कुक्कुरा अपि न पालयन्ति। अस्मिन् सामन्ते शान्तिः प्रवर्तते। एतावत्पर्यन्तमहं मम उदावसितुं निर्णयेण प्रसन्नोऽस्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें