रविवार, 5 मार्च 2017

संस्कृते पठ्यमाने समयः क्षीयते किम्?

यदा यदा संस्कृतवदनपठनयोर्विवादः श्रूयते, किमर्थमहं संस्कृतं पठेयमिति प्रश्नः पृच्छ्यते। संस्कृतस्य प्रयोजनङ्किमिति प्रश्नोऽपि श्रूयते। यद्यपि संस्कृतं मह्यं रोरुच्यते तथाप्यहं वदामि सामान्यतस्संस्कृतस्य कोऽपि प्रयोग्मात्कं प्रयोजनं नास्ति। इदङ्कथयित्वा मह्यं संस्कृतस्य प्रयोग्मात्कं प्रयोजनं निश्चयेन विद्यते। किम्प्रयोजनं त्वम्पृच्छसि। संस्कृतवदनपठनाभ्यां मदीयं हृदयं मोमुद्यते। किमेतत्प्रयोजनं न पर्याप्तम्? किञ्चलचित्राणि पश्यन्तो जनाः पृच्छन्ति चलचित्राणां प्रयोजनङ्किम्? प्रतिदिने सर्वे जना दूरदर्शनन्द्रष्ट्वा बहवो घण्टाः क्षयन्ति। जनाः फेसबुकित्यादयिषु जालस्थानेषु समयँय्यापयन्ति। प्रौढजना अपत्यानि च चित्रकीडासु कालँय्यापयन्ति। एतासाङ्क्रियाणां प्रयोजनं किम्? सर्वाणि क्रियमाणानि कार्याणि जीविकायै न सन्ति। केवलङ्किानिचित्कार्याणि जीविकायै सन्ति। तर्हि किमर्थं संस्कृतस्य विषयेऽयं प्रश्नः पृच्छ्यते। अथास्याः स्थितेः कारणङ्कथयामि। यत्कार्यं बहवो जनाः कुर्वन्ति तत्समाजेन स्वीक्रियते। यत्कार्यं विरला जनाः कुर्वन्ति तत्सन्देहेन दृश्यते। प्रसन्नं सन्तुष्टञ्च जीवनं भूयादिति सर्वलोक इच्छति। कश्चन किञ्चित्कार्यङ्कृत्वा प्रसन्नचिद्भवत्यपरोऽन्यत्कार्यङ्कृत्वा। संस्कृतपठनेऽपठने कापि हानिर्नास्ति। मनोरञ्जनायानेकेषु कार्येषु संस्कृतपठनमन्यतमम्। अतस्संस्कृतं तुभ्यं रोचते चेत्पठ नोचेन्न पठ। परन्तु संस्कृतस्य किं प्रयोजनमिति मा प्राक्षीः।

1 टिप्पणी: