रविवार, 12 मार्च 2017

सङ्ख्यानामपरतामधिकृत्य

किं त्वं पञ्चसहस्ररुप्यकाणि चिक्षिप्सिष्यसि? न खलु। किमर्थमहमेष प्रश्नः पृच्छामि? ह्यहङ्कदाचिदिदमकर्वम्। कदाचिदहं पञ्चाथवा दश सहस्ररुप्यकाण्यक्षिपम्। कथङ्किमर्थञ्च? सद्य गृहं व्यक्रीणम्। त्रिलक्षं मूल्यम्। गृहं विक्रीणंबहव्यो महत्यस्सङ्ख्या वर्तन्ते। विक्रयणं मूल्यम्, उद्धारं मूल्यमित्यादयः। क्रेतृणा सह सामनि कुर्वत्येतादृश्यो महत्यस्सङ्ख्या दृश्यन्ते। सामन कुर्वति क्रेता मूल्यं न्यूनञ्चिकीर्षति विक्रेता परार्ध्यञ्चिकीर्षति। सामन कुर्वंस्त्रिलक्षं रुप्यकाणि न्यूनं परार्ध्यं कारयतुं पञ्चसहस्रमथवा दशसहस्रं राशिर्प्रयुज्यते। सामन कुर्वंकश्चन समयो यापयसि। कदाचित्सामनि त्वं सफलं भवसि कानिचिद्रुप्यकाण्यप्युद्धरसि च। कदाचिदधिकानि रुप्यकाण्युद्धरतुं शक्यते परन्तु व्याकुलतोद्वेगश्चानुभूयेते। अन्ततः पञ्चसहस्ररुप्यकाणय्धिकृत्य समयो व्यर्थङ्कर्तुं नेच्छामि व्याकुलतोद्विग्नता च समाप्तुमिच्छामीति चिन्तयंत्वं मूल्यमङ्गीकरोषि । परन्तु पञ्चसहस्रमल्पसङ्ख्या नास्ति। यदि कुत्रचित्पञ्चसहस्ररुप्यकाणि लभ्यन्ते किं तानि न स्वीकरिष्यसि? किमर्थं मन्यसयिदं सामन समयो व्यर्थङ्करोति? किमर्थं पञ्चसहस्रँल्लघुसङ्ख्या प्रतिभाति? हि पञ्चसहस्रं त्रिलक्षस्यापेक्षयाल्पसङ्ख्या प्रतिभात्यपि चोद्विग्नां समाप्तुमिच्छसि। परन्तु पञ्चसहस्ररुप्यकाणि पञ्चसहस्ररुप्यकाणि सन्ति। तेषां प्रयोजनमिदानीमपि साम्यँव्वर्तते किस् त्रिलक्षं सङ्खया विद्यतयुत न विद्यते। पञ्चसहस्ररुप्यकै: पूर्वं यः क्रीणितुं शक्नोति स इदानीमपि क्रीणितुं शक्नोति। अतः पञ्चसहस्ररुप्यकाणि त्रिलक्षरुप्यकैस्तोलयित्वा पञ्चसहस्ररुप्यकाण्यल्पराशिरस्ति न चिन्तनीयमित्यतिमहत्वपूर्णम्। तानि पञ्चसहस्ररुप्यकाणि यतनीयानि। दृढं भव। अल्पसङ्ख्या महत्सङ्खयया मा तोलय विशेषतो धनम्। सामनोऽधिकं धनं प्राप्नुहि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें