रविवार, 25 जून 2017

चिरञ्जीवनङ्कथँल्लभेथाः?

१. अल्पमात्रायां भोजनङ्खाद - प्रायशः शाकाहारी।
२. प्रतिदिनं न्यूनातिन्यूनं विंशतिनिमेषेभ्यः समाधिर्धेहि।
३. प्रतिदिनं न्यूनातिन्यूनं त्रिंशन्निमेषेभ्यो व्यायामङ्कुरु।
४. उद्विग्नतां न्यूनीकुरु।
५. साध्वलञ्च शेष्व।
६. वर्तमानकालस्यानन्दमनुभव न तु भविष्यत्काले प्राप्यमाणानि वस्तूनि प्रति धाव।
७. धनस्यापेक्षया सन्तोषं महत्त्वं देहि।
८. सामाजिकश्रेणेरपेक्षया सन्तोषं महत्त्वं देहि।
९. मित्रबन्धुजनैः सह सम्मेलनङ्कुरु।
१०. याभिः क्रियाभिरानन्दं प्राप्तुं शक्यते तासु रमस्व।
१२. मदिराधूम्रपानादिनी व्यसनानि त्यज।
१३. अन्यान् प्रत्यनुकम्पा दर्शय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें