शनिवार, 23 फ़रवरी 2019

काफ्यापणे चतुरङ्गम्

पुत्रो गृहे चतुरङ्गन्न क्रीडति। स चतुरङ्गङ्क्रीडेदिति मम वाञ्छा। स काफ्यापणञ्जिगमिषति। तत्र किमपि चिखादिषति। अहं तं बोधयामि तत्र गन्तुमिष्येत चेच्चतुरङ्गन्नेतव्यम्। यदि तत्र चतुरङ्गङ्क्रीडेत्तर्हि खाद्यं प्राप्येत। एतस्माल्लोभादेव स चतुरङ्गङ्क्रीडति। तस्याचरणे सुपरिवर्तनं दृश्यते। सम्प्रति मन्त्रिणि हन्यमाने स न क्रन्दति यतो हि स जानाति मन्त्रिणि हनने सत्यपि स विजेता भवितुं शक्नोति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें