रविवार, 25 अगस्त 2019

२०१९-शरदृतुवर्गः-२

अद्य वर्गौ सम्यक्तयाचलिष्टाम्। प्रथमस्तरीयवर्गे दशजना आगमन्। अहं तु केवलं पञ्जजना अपेक्षमान आसम्। दशसु जनेषु चतुर्भिर्जनैर्न पञ्जीकृतम्। ते ‘आडिट्’ कुर्वन्तोऽभूवन्। यद्यपि मम समीपे पुस्तकान्यवर्तिषत तथापि तेभ्यः पुस्तकानि नादां यतः पुस्तकानि न निश्शुल्कानि। यैः पञ्जीकृतं तेभ्य एवादाम्। द्वितीयस्तरीये वर्गे षड्जनैः पञ्जीकृतम्। पञ्जजना आगमन्। सम्भाषणकौशलं वर्धेतेति तेषामिच्छा। तदधिकृत्य तं वर्गं चालयिष्यामि। सामान्यतो गच्छता कालेन छात्रसङ्ख्या न्यूना भवति। केषुचित्सप्ताहेषु कति छात्रा वर्गयोरवशिष्यन्तयिति द्रष्टव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें