रविवार, 1 सितंबर 2019

शर्कराप्रसक्तिः

मानवेषु शर्करायाः कीदृशी प्रसक्तिरस्तीति दृष्ट्वा विस्मितोऽहम्। वयमाधिक्येन शर्करां न भुञ्ज्महे। तथापि तनयस्य शर्कराया लिप्सा समधिका। प्रतिदिनं स मिष्टान्नम्, पिष्टकम्, हिमपियूषमित्यादीनि चिखादिषति। आवां तु मितप्रमाणेन तादृशानि मधुराणि भुञ्ज्वहे, तस्मै दद्वश्च परन्तु स यत्किमपीच्छति तस्य पितामहस्तस्मै ददाति, बहुशोऽधिकप्रमाणेन। मम मातापितरौ भोजनस्य गुणागुणान् केवलं स्वादेन विभावयतः। भोजनस्य पौष्टिकांशानां विषये तयोर्ज्ञानं शून्यप्रायम्। अधिकप्रमाणेन रोटिकोदनञ्जग्ध्वा, उत्तमं भोजनं भुक्तमिति तौ चिन्तयतः। मातापित्रोर्गमनात्परं पुनः पुत्रस्य रोटिकामिष्टान्नसेवनं न्यूनीकर्तास्वः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें