शनिवार, 5 जनवरी 2019

अन्दिकायायासन्दः

शैत्यकालेऽन्दिकायाः पुरतरुपविशति सति चिन्तनं पठनमित्यादीनि मह्यं रोरुच्यन्ते। भित्तावन्दिका भूमिं निकषास्ति। यत आसन्दान्दिकयोस्तरौ भिन्नावित्यतः सामान्य आसन्दयुपविशति यथार्थघर्मो नानुभूयते। कुथयास्तरणं प्रसार्यान्दिकां समयोपविशामि परङ्किञ्चिदनन्तरङ्कलेवरस्य पृष्ठभागः श्रान्तो भवति। गात्रस्य पृष्ठभाग आधर्तव्य इत्यवगतिः प्राप्ता मया। अतो नूतनासन्दोऽक्रीणाम्। स आसन्दः पादरहितः। भूमावेवावतिष्ठते। इत्यस्मात्तस्मिन्नुपविशति सत्यन्दिकायाः सान्निद्ध्यमाधिक्येन प्राप्यते। सन्निद्धेः कारणादन्दिकाधिक्येनोष्णं ददाति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें