सोमवार, 31 दिसंबर 2018

कालो वेगेन याति

कियद्विलम्बेन वर्षान्त आगत इति भावना प्रतिवर्षान्ते बाल्यकाले मनसि वर्तते स्मेति सम्यक्तया स्मरामि। अद्यत्वे सा भावना विपर्यस्ता जाता। सम्प्रति वर्षान्तः शीघ्रेणागच्छतीति भावना मनस्युद्भवति। साम्प्रतिककाले जीवनवेगो वर्धमानः। तत्काले (बाल्यकाले) दूरदर्शनमल्पकालाय प्रसारितम्, अन्तर्जालन्नासीत्। तेन व्यस्तता न्यूनासीत्। कदाचिद्विद्युच्छक्तेरभावात्किमपि कर्तुन्नाशक्नुम - तिमिरयुपविश्य सँल्लापमभजामहि। जीवनं सरलमासीत्। काले कालेऽहं तज्जीवनं स्मरामि समुत्कण्ठे च।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें