रविवार, 30 दिसंबर 2018

वाद्ययन्त्राभ्यासः-५

वाद्ययन्त्राभ्यासो मन्दगत्या प्रचलति। कठिनङ्कार्यमेतत्। यस्माज्जालपुटादहं पाठान् स्वीकरोमि तस्मादद्य गीतपुस्तकस्य क्रयणादेशं दातुमहं समुद्यत आसम्। स जालपुटो ब्रिटेनदेशीयः। तस्मायन्यद्विनिमयद्रव्यमपेक्ष्यते। अन्ताराष्ट्रियं पुस्तकप्रेषणशुल्कमपि निरीक्ष्यते। तथापि करवाण्येतदालोच्य क्रयणादेशजालपुटस्थं पिञ्जं नोदनाय सन्नद्धोऽहम्। यदि पुस्तकमिदं स्वेदेशे लभ्येत तदानुकूल्यायेत्यचिचिन्ते। पिञ्जमनुत्वैवान्यस्मिञ्जालपुटे पुस्तकानवेषणमकृषि। अहो! पुस्तकँल्लभ्येत! किमर्थं मया पूर्वन्नान्विष्टम्? तावदेव न, तस्य मूल्यमपि स्वल्पम्! किञ्च दिनद्वयाभ्यान्तरे पुस्तकँल्लब्धुं शक्यते। ब्रिटेनदेशादागमनाय न्यूनातिन्यूनं सप्ताहावधिर्निरीक्षिता। एतस्माज्जालपुटात् पुस्तकं बुधवासरयागन्ता। तदुपयुज्य वाद्ययन्त्रे सङ्गीताभ्यासङ्कर्तास्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें