रविवार, 30 दिसंबर 2018

ऊष्णशीतवायू

ऊष्णवायुरुद्गच्छति शीतवायुरवतरतीति विज्ञानस्य सर्वविदिततथ्यम्। सिद्धान्तोऽयं मम गृहे सुस्पष्टं द्रष्टुं शक्यते। मम गृहं द्विस्तरीयम्। उपरितने स्तरे चलनयन्त्रमस्ति। अतो व्यायामनिमित्तमेवोपरि गन्तव्यं सर्वैः। न केनाप्यन्येन हेतुना। यदा चलनयन्त्रं निरुपयुज्यमानमस्ति तदा सर्वदोपरितनस्य प्रकोष्ठस्य द्वारं पीहितमस्ति। शैत्यकाले तस्य प्रकोष्ठस्यातपस्तरः स्वयमेव न्यूनो भवति। निम्नस्थानां प्रकोष्ठानामपेक्षया तापमानं दशडिगरीर्यावन्न्यूनतरम्। यदि प्रकोष्ठस्य द्वारमुद्घाट्य निमन्स्थोष्णयन्त्रञ्चालयामो झटिति सोपाने शीतवायोरवतरणमूष्णवायोरद्गगमनमनुभूयेते। विंशतिनिमेषाभ्यान्तरयुपरितने स्तरे तापमानं षड्डिगरीर्यावद्वर्धते, होरार्धे दशडिगरीर्यावत्। एतावदेव न यद्यपोष्णयन्त्रङ्कार्यरतं तथापि निम्नस्तरस्य तापमानमपि ह्रसते! शीतोष्णवायोर्विनिमयेन। पादोनहोराभ्यान्तरयुभयोः स्तरयोस्तापमानं समानं भवति। यद्यप्युपरितने स्तरेऽप्यूष्णयन्त्रमस्ति तथापि तच्चालयितुमावश्यकता नास्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें