रविवार, 2 दिसंबर 2018

प्यासा

अद्य ‘प्यासा’ इत्याख्यया चलनचित्रमद्राक्षम्। सप्तपञ्चाशदधिकनवशताधिकसहस्रतमे वर्षे निर्मितमिदञ्चलनचित्रँय्यदा गतावसरे दृष्टवांस्तदाशीतिदशाब्द आसीत्। तदानीन्त्वहं बालक आसम्। प्रौढेभ्यश्चलनचित्रं तदानीं मह्यं न रोचन्ते स्म। अतोऽद्योत्साहेनाहं मम भार्याश्च चलनचित्रमिदमद्राक्ष्व। सुष्ठु चलनचित्रम्। कानिचन गीतान्यप्यभिविश्रुतानि। एतादृशानि शोकात्मकानि चलनचित्राणि साम्प्रतिककाले न निर्मीयन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें