शनिवार, 22 दिसंबर 2018

प्रत्यूर्जता

प्रत्यूर्जतया पीडितोऽहम्। प्रतिवर्षमेषा कथा। बाल्यकाले प्रत्यूर्जतया कदापि नाहमपीड्ये। प्रौढावस्थायाङ्किञ्चित् परिवर्तनञ्जातमिति भाति। मध्यरात्रौ बहुकृत्वः क्षौमि। नेत्रनासिकाभ्यान्नीरं स्रवति। कण्ठे कासो जायते। अक्षिणोः पीडानुभूयते। प्रतिषेधकौषधं सेवित्वा दरमुपशमं प्राप्नोमि। यद्यपि बहिः सुदिनं दृश्यते तथापि यावच्छक्यङ्गृहान्तरयेव स्थातव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें