शनिवार, 15 दिसंबर 2018

काफ्यापणङ्गमनम्

सप्ताहमन्तरा भवेदुतान्तः प्रतिदिनमहङ्काफ्यापणङ्गच्छामि। तत्र काफीपेयं पिबामि किञ्चित्खाद्यमपि खादामि। एतस्मै प्रतिदिनं धनं विनयनीयम्। काफ्यापणे खाद्यान्यपि पथ्यानि न सन्ति। प्रायः सर्वाणि खाद्यानि शर्करायुतानि। तानि सर्वाण्यपथ्यानि। किमेतत्सात्म्यं दुर्व्यसनम्? कार्यालये मह्यं बहुकार्यन्नास्तीत्यतः प्रातःकाले पुत्रं विद्यालयं प्रापय्य कल्यमेव कार्यालयन्न जिगमिषामि। कालयापनायैव काफ्यापणङ्गच्छामि। स्यान्नाम किञ्चिद्दुर्व्यसनमिदम्। परमन्येषां दुर्व्यसनानामपेक्षया तु समीचीनतरम्। जना मदिरापानं धूम्रपानञ्च कुर्वन्ति। तादृशेभ्यो दुर्व्यसनेभ्यस्त्वेनं दुर्व्यसनं वरन्ननु?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें