शनिवार, 8 दिसंबर 2018

आगामिवर्षस्य योजना

गुरुवासरेऽस्माकं संस्कृतप्रशिक्षणसञ्चालको मम गृहमागच्छम्। आगामिवर्षे पाठनयोजना कथं भवेदिति चर्चाङ्करणाय। अहञ्छात्रा अपि पृष्टवानागामि वर्षे ताः किं पिपठिषन्ति। ऐषमः पठिताः पाठाः पुनस्समरणीया इति प्रायशश्छात्रा निवेदितवत्यः। काश्चन छात्रा नूतनविषयान् पिपठिषन्ति। तादृशीभ्यश्छात्राभ्यः पृथग्वर्ग आयोजयितुं शक्यते परं पृथग्वर्गमधिकसमयं याचते। तादृशीभिश्छात्राभिरितोऽप्यधिकसम्भाषणाभ्यास आवश्यक इति सञ्चालकस्योऽभिप्रायः। अतो नूतनवर्गमकृत्वा तत्स्थानयेकस्मिन् वर्गयेव सम्भाषणाभ्यास आधिक्येन करणीय इति तेनोक्तम्। तस्मिन् वर्गयेवापरिणतछात्राः पाठनीयाः। तस्मात्ताः परिणतिः प्राप्नुयुः। परिणतछात्राः सम्भाषणाभ्यासः प्राप्नुयुः। सम्भाषणाभ्यासस्तु सर्वेषामुपकाराय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें