शनिवार, 8 दिसंबर 2018

नूतनवर्गः-१४

श्वस्तने वर्गे पाठनीया अंशाः -

यद्यपि / तथापि
यद्यपि अहं ताम् आहूतवान् तथापि सा न आगतवती।
यद्यपि सः सम्यक्तया पठितवान् तथापि सः परीक्षायां उत्तीर्णः न अभवत्।

अपेक्षया
रामस्य अपेक्षया महेशः उन्नतः।
ह्यः अपेक्षया अद्य शैत्यम् अस्ति।
पूर्वस्य अपेक्षया अद्यतनी परीक्षा आसीत्।

कीदृशः / कीदृशी
कीदृशः भोजनं भवान् इच्छति?
कीदृशी शाटिकां द्रष्टुम् इच्छति?
अत्र कीदृशाः छात्राः पठन्ति? अत्र प्रौढाः छात्राः पठन्ति।
कीदृश्यः शाटिकाः भवती क्रीतवती? कौशेयशाटिकाः क्रीतवती।

यः / या / यत्
यः गच्छति सः कः? सः रामः।
या गच्छति सा का? सा रमा।
यत् दत्तम् तत् किम्? तत् फलम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें