शनिवार, 15 दिसंबर 2018

शब्दानां व्युत्पत्तिः

बहोः कालादहंं संस्कृतपठनरतः। इतोऽपि संस्कृतशब्दानां व्युत्पत्तिर्मां विस्माययति। कानिचनोदाहरणानि -

यः पङ्के जातः सः पङ्कजः। (कमलम्)
यः अग्रे जातः सः अग्रजः। (ज्येष्ठभाता)
यः अनुजातः सः अनुजः। (कनीयान् भ्राता)

यः खे गच्छति सः खगः। (पक्षी)
यः न गच्छति सः नगः। (पर्वतः)
यः उरसा गच्छति सः उरगः। (सर्पः)

यः आसनं ददाति सः आसन्दः।
यः वरं ददाति सः वरदः।

शब्दानां सौन्दर्यं व्युत्पत्तिश्च मनोहारिणी।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें