सोमवार, 31 दिसंबर 2018

समधिकञ्जलदेयकम्

देयकानि सर्वैर्देयानीति जीवनस्य कटुसत्यम्। तस्मादपि कटुतरं समधिकदेयकम्। विविधेषु देयकेषु जलदेयकमन्यतमम्। नवम्बरमासेऽस्मत्कुटुम्बेन षष्शताधिकत्रिसहस्रा जलाढकाः (‘गेलन्’) परिमितञ्जलं प्रयुक्तमिति देयकं दर्शयति। तत्सामान्यम्। तेन कुटुम्बेनैव दिसम्बरमासे नवशताधिकपञ्चसहस्रा जलाढकाः परिमितञ्जलं प्रयुक्तमिति दिसम्बरमासीयं देयकं बोधयति! अमुष्यां हेमन्तर्तौ पर्याप्तवृष्टिरभवत्। तेन हेतुना तृणसेचकोऽपि न व्यापारितोऽस्माभिः। कोऽप्यतिथिर्नागतवान्। गृहस्य जलप्रणाल्यां स्रावो न दृश्यते। तर्हि कथमेतच्छक्यते? मया कः प्रतिवादो देयः? अस्माभिरमुष्मिन् प्रमाणे न जलमुपभुक्तम्? निश्चयेन सर्वकारो विश्वासन्न कुर्यात्। किमपि कर्तुन्न शक्यते। समधिकं देयकं देयम् - किं बहुना?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें