शनिवार, 29 दिसंबर 2018

शतनिमेषान् यावत्

अद्य भार्या सुतमानयनाय तस्या मातृगेहङ्गता। अतो गृहेऽहमेकलः। प्रातःकाले काफ्यापमगमम्। तत आगत्य चलनयन्त्रे शतनिमेषान् यावदचालिषम्। तस्यामवधौ पञ्चमैलेभ्योऽप्यधिकमाटिषम्। शतनिमेषाः परस्ताच्चलनयन्त्रं स्यवमेव व्यरमत। एतद्भवेदिति मया न ज्ञातँय्यतोऽहं पूर्वङ्कदाप्येतावद्दूरन्नातरम्। एतस्मिन्नन्तराले शताधिकसहस्रोष्माङ्कानदहम्। एतावन्त ऊष्माङ्काः पूर्वङ्कदापि न दग्धा मया। यतो ह्योऽहञ्चलनयन्त्रे नाचलमित्यतोऽद्यैतावच्चलित्वा महत्सन्तोषं प्रापम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें