रविवार, 17 मई 2020

चतस्रो घण्टा यावत्

अद्य चतस्रो घण्टा यावद्दूरदर्शनमद्राक्षम्। सामान्यतोऽहमेतावद्दूरदर्शनन्न पश्यामि, परन्त्वद्य रुचिकरिणः कार्यक्रमा प्रासारिताः। मध्याह्ने लन्डननगरस्येतिहासविषये कार्यक्रम आगतः। तमद्राक्षम्। तदनन्तरम्, द्वितीयविश्वमहायुद्धविषये, तदनन्तरं, विरलजीवानां विषये। सर्वे कार्यक्रमा अतिरुचिकरिणोऽभूवन्। विरलजीवकार्यक्रमे, निर्माताभिर्जीवानां मध्ये पशुरूपेण चित्रग्राहकाः स्थापिताः। अमूनि यन्त्राणि पशुरिव केवलमदृश्यन्तैव न, पशुरिवाचलन्नपि, व्यवाहरन्नपि। यन्त्रमेकं पक्षिणा रूपं धृत्वाकाशेऽडयत्। अन्यत् कच्छपस्य रूपं धृत्वाचलत्, तस्य ग्रीवामप्यकम्पयत्। अपरं भल्लूक इव व्यवाहरत्। अन्यत् कर्कटस्य रूपं धृत्वा, कर्कटानां समुद्रपर्यन्तं यात्रामवलोकयत्। जलशुनकस्य रूपं धृत्वैकञ्जलशुनकानां व्यवहारमवीक्षत। जीवा विस्मयजनका आसन्, परन्तु चित्रग्राहकास्तेभ्योऽप्याश्चर्यजनका आसन्। कीदृशे श्रमधने चित्रग्राहकेषु निर्माताभिर्व्ययितयिति चिन्तयामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें