शनिवार, 23 मई 2020

इतिहासः

सप्ताहस्यैकस्मिन् दिने पुत्रो मया सह शेते। रात्रौ स बहून् प्रश्नान् पृच्छति। सामान्यतः स गणितप्रश्नान् पृच्छति। गतावसरे स इतिहासविषये प्रश्नानपृच्छत्। अहं तमबोधयम् - पृथ्वी गोलाकारिकास्तीति प्राचीनकाले जना न जज्ञिरे। अपि च सूर्यः पृथ्व्याः परितो भ्रमतीति ते चिन्तयामासुः। कारयानानि, शीतपेटिकाः, विमानानि, वातानुकूलयन्त्राणि न बभूवुः। उभयोर्विश्वयुद्धयोः कोटिशो जना मम्रुः। एतच्छ्रुत्वा स विस्मयमन्वभवम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें